________________
श्रीअनु०
'बेइंदियाणं भंत!' इत्यादि, इंदिओरालिया बद्धेल्या असंखिजाहि जस्सपिणीओसप्पिणीहिं कालपमाणं तं चव, सत्तओ असंख- दीन्द्रियाहारि.वृत्ती जाओ सेढीओ, तहेव पयरस्स असंखज्ज इभागो, केवलं विखंगसूईए विसेसो, विक्खंभसूई असंखज्जाओ जोयणकोडाकोडीओत्ति विसेसितं
दीनां परं परिसंखाणं, अहवा इदमण्णं विसेसिततरं-असंखजाई सेढिवग्गमूलाई, किं भणितं होति?, एकेकाए सेढीए जो पदेसरासी पढमं वग्गमूलं ॥ ९३॥
बितियं तइयं जाव असंखेज्जाई वग्गमूलाई संकलियाई जो पएसरासी भवति तप्पमाणा विक्खंभसूई इंदियाणं, णिदरिसणं-सेढी पंचसट्टिसहस्साई पंच सयाई छत्तीसाई पदेसाणं, तीसे पढ़मं वग्गमूलंबे सता छप्पण्णा वितिय सोलस तइयं चत्वारिंचउत्थं दोष्ण, एवमेताई वग्गमूलाई संकलिताई दो सता अट्ठसत्तग भवंति, एवइया पदेसा, तासिणं सेढीणं विक्खंभसूईए, ते सम्भावाओ असंखजा वग्गमूलरासी पत्तेयं पत्तेयं घेत्तव्या । इदाणिं इमा मग्गणा-पिमाणाहिं ओगाहणाहिं रइज्जमाणा बेदिया पयरं पूरिज्जंतु ?, ततो इमं सुत्तं बेइंदियाणं ओरा
लियबद्धेल्लयेहिं पयरं अवहीरति असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहि कालओ, तं पुण पतरं अंगुलपतरासंखेज्जभागमेत्ताहि ओगाहणाहिं जीरइज्जंतीहिं सव्वं पूरिज्जति, तं पुण केवइएणं कालेणं रइज्जइ वा पूरइइ वा?, भण्णति, असंखेज्जाहि उस्सप्पिणीओसप्पिणीहिं, किं पमाणेण PIपुण खेत्तकालावहारेणं?, भण्णइ-अंगुलपतरस्स आवलियाए य असंखेज्जतिपलिभागेणं जो सो अंगुलपतरस्स असंखज्जतिभागो एएहि पलि
भागेहि हीरति, एस खेत्तावहारो, आह असंखेज्जतिभागग्गहणण चेव सिद्धं कि पलिभागग्गहणेणं ?, भण्णति-एककं बेइंदियं पति जो भागो सो पलिभागो, जं भाणतं अवगाहोत्ति, कालपलिभागो अवलियाए असंखेज्जतिभागो, एतेण आवलिअ.ए असंखेज्जइभागमेत्तेणं कालपलिभागेणं ॥९३।।
एकेको खेत्तपलिभागो सोहिज्जमाणेहिं सव्वं लोगपतरं सोहिज्जइ खत्तओ, कालओ असंखेज्जाहिं उस्सप्पणिओसारिणीहिं, एवं बेइंदियोरा-17 हालियाणं उभयमभिहितं संखप्पमाणं ओगाहणापमाणं च, एवं तेइंदियचउरिदियचंदियतिरिक्खजोणियाणवि भाणितब्वाणि, पंचेंदियतिरिक्खवे
27.५