________________
हारि.वृत्ती ॥९४॥
BHABHISHEHSAASHASAN
उव्वियवद्धेल्लया असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणाहिं कालतो तहेव खेत्तओ असंखज्जाओ सेढीओ पतरस्स असंखेजतिभागे 3. मनुष्याणां | विक्खंभसूई, णवरं अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो, सेसं जहा असुरकुमाराणं ।
संख्या मणुयाणं ओगलिय बहेलया सिय संखेज्जा सिय असंखेज्जा, जहण्णपदे संखेज्जा, जत्थ सव्वथोवा मणुस्सा भवंति, आह-किं एवं ससमुच्छिमाणं गहणं अह तब्बिरहियाणं?, आयरिय आह-ससमुच्छिमाणं गहणं, किं कारणं १, गम्भवतिया णिच्चकालमेव संखेज्जा, परिमितक्षेत्रवर्तित्वात् महाकायत्वात् प्रत्येकशरीरवर्तित्वाच्च, तस्स सेतराणां महणं उकोसपदे, जहण्णपदे गम्भवतियाणं चेव केवलाणं, किं कारण? जेण समुच्छिमाण चव्वीस मुदत्ता अंतरं अंतोमहत्तं च ठिती, जहण्णपदे संखेज्जत्तिभणिते ण णज्जति कयामि संखेज्जए होज्जा, वेणं 12 विसेसं कारेति, जहा-संखेज्जाओ कोडीओ, इणमण्णं विससिततरं परिमाणं ठाणणिदेस पडुच्च वुच्चति, कहं ?, एकूणतीसहाणाणि, तोर्मि सामयिगाए सण्णाए णिसं कीरइ, जहा-तिजमलपवं एनस्स उवरि चतुजमलपदस्य हेट्ठा, कि भणितं होति ?, अट्ठण्डं २ ठाणाणं जमलपदत्ति सण्णा सामयिकी, तिणि जमलपदाई समुदियाई विजमउपदं, अहवा तइयं जमलपदं तिजमळपदं, पतस्स तिजमलपदस्स उवरिमेसु | ठाणेसु वटुंति, जं भणित-चवीसहं ठाणाणं उवरि वति, चत्तारि जमलपदाई चउजमळपर्द, अहया पनत्वं जमलपदं २, किं वुत्तं ! | बत्तीसं ठाणाई चउजमलपर्द, 'एयस्स चजमलपदस्स हेट्ठा बहंति मणस्सा. अण्णेहिं विदि ठाणेहि न पावंति, जदि पुण| बत्तीस ठाणाई पूरंताई तो चउजमलपदस्स सरि भण्णंति, तं ण पावंति तम्हा हेदा भण्णंति, अहला दोण्णि वग्या जमलपदं भण्णति, छ वम्गा समुदिता तिजमलपदं, अहवा पंचमछट्ठ वग्गा तइयं जमलपर्द, अठ्ठ वग्गा चत्तारि जमपदाई चउजमळपद, अहवा सत्तमअट्ठम | वग्गा चउत्थं जमलपदं, जेणं छहं वग्गाणं उवरि वरति सत्तमट्ठमाणं च हेठा. तेण विजमलपदस्स तवरि चउजमलपवस्स हेट्ठा भण्णति, संखे
AKERAKESISEX