________________
श्री
अनुयोग चूण
॥ ५४ ॥
विससु गिल्ली भण्णति, उवरिं कूडागारछादिया सिबिया, दीहो जंपाणविसेसो पुरिसस्स स्वप्रमांणावगासदाणत्तणओ संदमणि, लोहेत्ति कवेली, लोहकडाहोति लोहकडिल्लं, एते आयंगुलेणं मविज्जंति, किं च-अज्जकालियाई च जोयणाई तं तिविहं सूतिमादि, पदेशतो अप्पबहुत्तं, सेसं कंठ्यं गतं आयंगुलं । इदाणि उस्सेहंगुलं, तं अणेगविहंति भणतो णणु विरोधो, आचार्याह--नो भणामो उस्सेहंगुलमणेगविधं, किंतु उस्सेहंगुलस्स कारणं अणेगविधं पण्णत्तं, जतो भण्णति 'परमाणु' गाथा ( ९९ - १६० ) से ठप्पेत्ति स्वरूपख्यापने न स्थापनीयः, छेदो दुधाकरणं, भेदो अणेगधा फुडणं, सूक्ष्मत्वात् न तत्र शस्त्रं क्रमते, पुक्खलसंव्व गस्स इमा परूवणा ' वद्धमाणसामिणो णिव्वाणकालातो तिसट्ठीए वाससहस्सेसु ओसप्पिणीए पंचमछट्टारगेसु ओसप्पिणीए य एकवीसाए वाससहस्सेसु वीतिकंतेमु एए पंच महामेहा भविस्संति, तंजहा - पुक्खलसंवट्टए उदगरसे चितिए खीरोदे ततिए घतोदे चउत्थे अमीतोदे पंचमे रसोदे, तत्थ पोक्खलसंवट्टइए इमस्स भरहखेत्तस्स असुभाणुभावं पुक्खलति संबद्धेति-निनाशयतित्ति पुष्कलसंवट्टए भन्नति, पुष्कलं वा सव्वं भरहखेत्तं संवट्टेत्ता वरिसतित्ति पुष्कलसंवट्टते, उदउल्लेति-उदगेन उल्ले न भवति, तधा यावि केणइ घातिति तत्र गच्छतो विघातो न जायते, सोताणुकूलं ण भवति, परियावज्जणं पर्यायान्तरगमनं, ण उल्लागमनादि उदगावत्तादिणा भावेण प्रशमतीत्यर्थः, अणताणं सुहुमपरमाणूण समुदायो ववहारिए परमाणू भवति, अणंताणं च ववहारियपरमाणू उस्सेधतो जा णिफ्फण्णा सा उसण्हसहिया भवति, उवरिमसण्डियाहि अहेखतो वा उप्पाबलतो सण्हा उसण्हसहिया, उद्धरेणुमादि अहेखतो सण्हसहिया, उद्धमहस्तिर्यक् स्वतः परतो वा प्रवर्त्तत इति उर्द्धरेणुः पुरस्तदादि वायुना प्रेरितः त्रस्यति गच्छतीति तसरेणू, रहाहिना गच्छता उद्घातो यः स रथरेणु, रयणप्पभाए जं भवधारणिज्जं उत्तरवेउब्वियं तं सकरपभादिसु दुगुणं
उत्सेधाङ्गुलं.
॥ ५४ ॥