________________
श्री अनुयोग चूर्णी
।। ५५ ।।
णेयं जाव महातमाए भवधारणिज्जं पंचधणुसया उत्तरवेउब्वियं धणुसहस्सं, एयं उक्कोर्स, जहणं पुण सन्धे भवधारणिज्जं अंगुल असंखभागो, उत्तरवेउच्चिए अंगुलस्स संखेज्जइभागो, भवणवई दसविहा इमे ' असुराणाकुमारा ( सुवणा ) विज्जू अग्गी य दीव उदही य। दिसवायथणियणामा भवणवई दसविहा देवा ॥ १ ।। ' तेसिं देवाणं सरीरोगाहणा भवधारणा उत्तरा य, तत्थ असुरकुमाराणं भवधारणा जणा अंगुल असंखभागो उक्कोसो सत्त रयणी, उत्तरवेउब्विया जहण्णा अंगुलस्स असंखेज्जतिभागो उक्कोसा जोयणलक्खं, एवं णागादियाणवि णवण्हं, णवरं उत्तरवेउन्विया उक्कोसा जोयणसहस्सं, गर्त उस्सेहंगुलं । इयाणि पमाणंगुलं ' एगस्स णं ' इत्यादि, अण्णोष्णकालुष्पण्णाणवि चक्कीणं कागणिरयणस्स अवट्ठिते गप्पमाणदंसणत्तणतो एगमेगग्गहणं, सुच्चन्नप्पमाणं इमं चत्तारि मधुरतिणफला एगो सेतसरिसवो, ते सोलससरिसवा धन्नमासफलं एगं, दो धनमासफला एगा गुंजा, पंच गुंजातो एगो सोलसकम्ममासगो सुवण्णो, अट्ठसोवण्णियं काकणीरयणं, एतं सुवण्णाप्रमाणं जं भरहकाले मधुरतिणफलादिपमाणं ततो आणतव्वं, जतो सव्वचक्कवट्टीणं काकणीरयणं एगप्पमाणंति, अस्सिति वा कोडित्ति वा एगड्डा, तस्स विक्खंभोति वित्थारो, तस्स त समचतुरंसभावत्तणतो सव्वकोडीणायामविक्खंभभावत्तणतो विक्खंभो चैव भणितो ण दोसो, तं च उस्सेहंगुलं वीरस्स अर्द्धगुलंति, कहं १, उच्यते, जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिमंगुलुविद्धो, उस्सेहतो पुण सत्तसट्टसतं भवति, अतो दो उस्सेहंगुला वीरस्स आतंगुलं, एवं वीरस्स आयंगुलातो अद्धं उस्सेहंगुलं दिई, जेसिं पुण वीरो आयंगुलेण अट्ठत्तरमंगुलसतं तेसिं वीरस्स आयंगुले एगं उस्सेहंगुलं उस्सेहंगुलस्स य पंच णवभागा भवंति, जेसिं पुण वीरो आयंगुलेण वीसुत्तर
काकिणी
मानं वीरां
गुलं च
।।। ५५ ।।