SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्री 8 मंगुलसयं तेसि वीरस्स आयंगुलेणेगमुस्सेहंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति, एवमेतं सव्वं तेराशियकरणेण दट्ठव्वं, तं समयादि अनुयोग चेव उस्सेहंगुलं सहस्सगुणं पमाणंगुलं भवति, कहं ?, उच्यते, भरहो आयंगुलेण वीसुत्तरमंगुलसतं, तं च सपादं धणुयं उस्सेहंगुल-1/ निरूपणं. चूर्णी |माणेण पंचधणुसते लभामि तो एगेण धणुणा किं लभिस्सामि ?, आगतं चत्तारि धणुसताणि सेढीए, एवं सब्वे अंगुलजोयणादयो | ॥५६॥ दट्ठव्या । एगंमि सेढिप्पमाणंगुले चउरो उस्सेहंगुलसता भवंति, तं च पमाणंगुलं उस्सेहंगुलप्पमाणअद्धातियंगुलवित्थडं अंतो सेढीए चउरो सता अट्ठाइयंगुलगुणिता सहस्समुस्सेहंगुलाण, तं एवं सहस्सगुणं भवति, जे यप्पमाणमंगुलातो पुढवादिप्पमाणा आणिज्जति ते परमाणंगुलविष्कंभेणं आणेयन्वा, ण सूइयंगुलेण, रयणकंडाइया कंडा भवणप्पत्थडाणि रयणपत्थडंतरे, सेसं कंव्यं । “से किं तं कालप्पमाणे' त्यादि (१३४-१७५) प्रदेश इति कालप्रदेशः, स च समयः, तेसिं पमाणं पदेसणिफण्णं कालप्पमाणं भण्णति, एगसमयठिइआदिकं, विविधो विसिट्ठो वा भागो विकप्पो तस्स पमाणं विभागणिप्फणं कालप्पमाणं, तं च समयावलिकादिकं, जतो सव्वे है। कालप्पमाणा समयादिया अतो समयपरूवणं करेति-'से किं तं समए' इत्यादि (१३७-१७५) यद् द्रव्यं वर्णादिगुणोपचितं अभिनववतं तरुणं बलं च-सामर्थ्य स यस्यास्ति स भवति बलवं यौवनस्थः युगवं यौवनस्थोऽहमित्यात्मानं मन्यते यः भवति जुवाणो सक| राहंति-सकृत् अहवा सकराहंति-संववहारात् युगपत् स्याद् भवेतेत्यर्थः, अथवा स पट्टः पटसाटको वा तेन तुनागदारकेन कराभ्यां || ओसारेति पाटयति स्फाटयतीत्यर्थः, कहं ?, भन्नति, परमाणूणमणंताणं परोप्परसिणेहगुणपडिबद्धाणं संघातो भण्णति, संघातः का॥५६॥ समिति समागम एते एगट्ठा, अहवा इमो विससो-तेसिणं अणताणं संघायाणं जोगो सो समुदायो, जम्हा समुदायिणो अण्णोण्णाणुगता तम्हा अण्णोण्णाणुगतत्तोवंहणत्थं समिती भण्णति, एगदव्वं पडुच्च समानेन सव्वे परिणमंतीति समीती, एवं एगदव्याण TESANCSCR
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy