________________
श्री 8 मंगुलसयं तेसि वीरस्स आयंगुलेणेगमुस्सेहंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति, एवमेतं सव्वं तेराशियकरणेण दट्ठव्वं, तं समयादि अनुयोग
चेव उस्सेहंगुलं सहस्सगुणं पमाणंगुलं भवति, कहं ?, उच्यते, भरहो आयंगुलेण वीसुत्तरमंगुलसतं, तं च सपादं धणुयं उस्सेहंगुल-1/ निरूपणं. चूर्णी
|माणेण पंचधणुसते लभामि तो एगेण धणुणा किं लभिस्सामि ?, आगतं चत्तारि धणुसताणि सेढीए, एवं सब्वे अंगुलजोयणादयो | ॥५६॥
दट्ठव्या । एगंमि सेढिप्पमाणंगुले चउरो उस्सेहंगुलसता भवंति, तं च पमाणंगुलं उस्सेहंगुलप्पमाणअद्धातियंगुलवित्थडं अंतो सेढीए चउरो सता अट्ठाइयंगुलगुणिता सहस्समुस्सेहंगुलाण, तं एवं सहस्सगुणं भवति, जे यप्पमाणमंगुलातो पुढवादिप्पमाणा आणिज्जति ते परमाणंगुलविष्कंभेणं आणेयन्वा, ण सूइयंगुलेण, रयणकंडाइया कंडा भवणप्पत्थडाणि रयणपत्थडंतरे, सेसं कंव्यं । “से किं तं कालप्पमाणे' त्यादि (१३४-१७५) प्रदेश इति कालप्रदेशः, स च समयः, तेसिं पमाणं पदेसणिफण्णं कालप्पमाणं भण्णति, एगसमयठिइआदिकं, विविधो विसिट्ठो वा भागो विकप्पो तस्स पमाणं विभागणिप्फणं कालप्पमाणं, तं च समयावलिकादिकं, जतो सव्वे है। कालप्पमाणा समयादिया अतो समयपरूवणं करेति-'से किं तं समए' इत्यादि (१३७-१७५) यद् द्रव्यं वर्णादिगुणोपचितं अभिनववतं तरुणं बलं च-सामर्थ्य स यस्यास्ति स भवति बलवं यौवनस्थः युगवं यौवनस्थोऽहमित्यात्मानं मन्यते यः भवति जुवाणो सक| राहंति-सकृत् अहवा सकराहंति-संववहारात् युगपत् स्याद् भवेतेत्यर्थः, अथवा स पट्टः पटसाटको वा तेन तुनागदारकेन कराभ्यां || ओसारेति पाटयति स्फाटयतीत्यर्थः, कहं ?, भन्नति, परमाणूणमणंताणं परोप्परसिणेहगुणपडिबद्धाणं संघातो भण्णति, संघातः का॥५६॥
समिति समागम एते एगट्ठा, अहवा इमो विससो-तेसिणं अणताणं संघायाणं जोगो सो समुदायो, जम्हा समुदायिणो अण्णोण्णाणुगता तम्हा अण्णोण्णाणुगतत्तोवंहणत्थं समिती भण्णति, एगदव्वं पडुच्च समानेन सव्वे परिणमंतीति समीती, एवं एगदव्याण
TESANCSCR