________________
पल्योपम
अनुयोग
र तुडियादियाच्च गतिरियाण आया तेहत्ता, से किन गणिते जातो अगुणपन्ना आवलिववदेसत्तामा
*व्वत्तिसमागमेण वा भणियब्बंति, समयस्स सुहुमत्तणतो जहा क्रियाविसेसो से णत्थि कोई, एसद्धे, नो, कम्हा ?, भण्णति-एत्तोपल्योपम
सुहुमतराए समएति, असंखेज्जसमयसमुदयो चेव आवलियप्पमाणं अणुरूवसमितित्ति भण्णति, ते चेव आवलिववदेसत्ता समा- सागरापम चूर्णी
गमो भण्णति, ससं पूर्ववत्, थोवे सत्तुस्सासा सत्त थोवा य लवे लवो सत्तथोवेण गुणिते जातो अगुणपन्नासा मुहुत्ते सत्तत्तरि लवा ॥५७॥
ते अउणपण्णासेण गुणिया जातं इम-तिनि सहस्सा सत्त सया तेहत्ता, 'से किंतं उवमिते' इत्यादि, अंतोमुहुत्तादिया जाव पुव्वकोडीएत्ति, एतानि धम्मचरणकालं पडुच्च णरतिरियाण आउपरिमाणकरणे उवजुज्जंति, णारगभवणवंतराणं दसवरिससहस्सादि उवजुज्यंति, आउयचिंताए तुडियादिया सीसपहेलियंता एते प्रायसो पुव्वगतेसु जविएसु आउयसेढीए उवउज्जति, अन्यत्र यदृच्छातः
एताव ताव गणियं अंकट्ठवआए, बितियणागारो सुहमुहुच्चारणत्थं, जाण ज्ञानविषयोऽपि, अहवा एतावत्ति य अंकट्ठवणा जावयं 81 अंकट्ठवणट्ठाणा दिट्ठा ताव गणितज्ञानमपि दृष्टं तुडिगादि सीसपहेलियंत, उवमाणं जं कालप्पमाणं ण सक्कइ घेत्तुं तं उवमियं
भवति, धण्णपल्ल इव तेण उवमा जस्स तं पल्लोवमं भण्णति, अह दस पल्लककोडाकोडीतो एगं सागरोवमं, तस्स पलियस्स भागो पलित भण्णति तेण उवमा पलितोवम, सागरो इव जं महाप्रमाणं तं सागरोवम, वालग्गाण वालखंडाण वा उद्धारत्तणतो उद्धारपलितं भण्णति, अद्धा इति कालः सो य परिमाणतो वाससयं वालग्गाण खंडाण वा समुद्धरणतो अद्धापलितोवमं भण्णति, अहवा
अद्धा इति आउद्धा सा इमातो रइयाण आणिज्जति अतो अद्धापलितोवम, अणुसमयखेत्तपल्लपदेसावहारत्तणतो खेत्तपलितोवम, मासे किं तं उद्धारपलितोवमे' त्यादि (१३८-१८०) वालग्गाण सुहमखंडकरणत्ततो सुहुमं, बादरवालग्गववहारत्तणतो
॥५७॥ | व्यवहारियं, ववहारमेत्तत्तणतो वा ववहारियं, ण तेण प्रयोजनमित्यर्थः, से ठप्पेत्ति चिट्ठतु ताण परूविस्सं, परिवेणं तिणि जोयणा