________________
श्री
8 सतिभागा, समद्वेति कण्णसमं भरितं सन्निचितेत्ति अतीव संघणणोपचतमिता इत्यर्थः, कुत्थेज्जेति णो कुत्थेज्जा 8 पल्योपम अनुयोग
णिस्सारीभवेज्जत्तिवुत्तं भवति, उदगेण वा णो कुथिज्जा, विस्ससापरिणामण प्रकर्षेण स्फुटं प्रतिविध्वंसणं, णोद सागरोपमे चूर्णी
प्रतिषधे, पूतिः-दुर्गन्धः देहेति वालाग्रस्यात्मभावः तं वालग्गं पूतिदेहत्वेन हव्वं भवे, एवं भणितप्पगारहिं तं ॥५८॥
वालग्गं णो आगच्छेज्जा इत्यर्थः, - वीणे ' इत्यादि एगट्ठिया, अहवा थोवाबसेसेसु वालग्गेसु खीणेत्ति भण्णति, तेसुवि उद्धितेसु णीरए भण्णति, सुहुमवालग्गावयवेसु विउतेसु णिल्लेवे भन्नति, एवं तिहिं पगारेहिं निहिते भण्णति, एवं रसवतिदिटुंतं सामत्थतो भावेयव्वं, 'ते णं वालग्गा' इत्यादि, ते वालग्गा असंखखंडीकता, किंपमाणा भवंति ?, उच्यते, जत्थ" पोग्गलदव्वे छउमत्थस्स विसुद्धचक्खुदंसणदिट्ठी अवगाहति तस्स दबस्स असंखभागखंडीकतस्स असंखेज्जतिमखंडप्रमाणा भवंति, अहवा तेसि वालखंडाण खेत्तोगाहणातो पमाणमाणिज्जति-सुहमपणगजीवस्स जं सरीरोगाहणखेत्तं तं असंखेज्जगुणं जत्तियं भवति तत्तियखेत्ते एगं वालग्गखंडं ओगाहति, एरिसा ते वालग्गखंडा, पमाणेत्ति बायरपुढविक्काइयपज्जत्तसरीरप्रमाणा इत्यर्थः, 'उद्धारसमय'त्ति प्रतिसमयं वालग्गखडुद्धरणेहिं पल्लोवममाणितं, तेहिवि सागरोवमं, तेसु अद्धातिज्जेसु सागरोवमेसु जतिया उद्धारसमया तत्तिया सव्वग्गेणं दुगुणदुगुणवित्थरा दीवोदहिणो भवंति, तत्थ चोदक आह-णणु वालग्गा असंखखंडप्रमाणा ॥५८ ॥
एव दीवोदहिणो, जतो वालखंडेहिं चेव समयप्पमाणमाणितं किं उद्धारसमयग्गहणणं ?, आचार्य आह-एगाहसंवट्टियवालग्गखंडदिकतप्पमाणा सच्चे दुगादिया वालग्गा कारिया ते पुण अणंतपदेसा खंडा वालग्गखंडणेण विभागत्तणतो अनिश्चितं प्रमाणं भवति,
समयाणं पुण अविभागत्तणतो निश्चितं प्रमाणं, समयग्रहणं अन्योऽन्यसिद्धिप्रदर्शनार्थ वा, ‘से किं तं अद्धापलितोवमे'
SALAAMAASANSAR
AAACARSA