________________
**
श्री अनुयोग चूर्णी
॥७२॥
***
पंचमी बत्तीसं छट्ठो चउसद्धि, एतेसिं पंचमछट्ठाण वग्गाणं छेदणया मेलिया छण्णउति भवंति, कहं पुण ताणि ?, जहा जो वग्गो वैक्रियादिदाजेण चग्गेण गुणिज्जति तेसिं दोण्हवि तत्थ छेदणया लभंति, जहा वित्तियवग्मो पढमण गुणितो छिज्जमाणो छ छेदणए देति, संख्या
चितिएण ततितो गुणितो बारस, तइएण चउत्थो गुणिओ चउवीस, चतुत्थएण पंचमो गुणितो अडयालीसं छेदणते देति, एवं पंचमएणवि छट्ठी गुणितो छण्णउतिं छेदणते देतित्ति एस पच्चयो, अहवा रूवं ठवेऊण त छण्णउति वारे दुगुणा दुगुणं कीरति, कतं समाणं जति पुयभणियं पमाण पावेति तो छिज्जमाणंपि ते चेव य छयणए दाहित्ति पच्चतो, एतं जहण्णपदमभिहितं । उकोसपदमिदाणिं, तत्थ इमं सुत्तं 'उकोसपदे असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्ततो रूवपक्खित्तेहि
मणुस्सेहिं सेढीए अवहीरति, किं भणियं होति ?, उक्कोसपदे जे मणूसा भवंति तेसु एकमि मणूसरूवे पक्खित्ते समाणे तेहिं मणू*सेहिं सेढीए अवहीरति, तीसे सेढीए कालखेत्तेहिं अचहारो मग्गिज्जति, कालओ जाव असंखज्जाहिं उस्सप्पिणिओसप्पिणीहिं 8 खेत्ततो अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पाडितं, किं भणितं होति ? तीसे सेढीए अंगुलायते खंडि जो पदेसरासी तस्स: ताजं पढम वग्गमूलं तं ततियघग्गमूलपदेसरासिणा पडुप्पातिज्जति, पडुप्पाडिते जो रासी भवति एवतिएहि खंडेहिं सा सेढी
अबहीरमाणा २ जाव णिट्ठाइ ताव मणुस्सावि अवहीरमाणा निट्ठति, आह-कहमेका सेढी एद्दहमेत्तेहिं खंडेहिं अवहीरमाणी असं
खेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरति ?, आयरिय आह-खेत्ता अइसुहुमत्तणतो, सुत्ते य भणित-' सुहुमो य होति कालो 80॥ है तत्तो सुहमयरयं भवति खत्तं । अंगुलसेढीमेत्ते उस्सप्पिणीओ असंखेज्जा॥शविउव्विया बद्धिल्लया समए २ अबहीरमाणा संखेन्जेणं है | कालेणं अवहीरति, पाठसिद्धं 'आहारगाणं जहोधियाई, 'वाणमंतर' इत्यादि वाणमंतरवेउविया असंखेज्जा २ उस्सप्पिणिओसप्पिणीहिं
*
*****