SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अनुयोग चूर्णी वैमानिक संख्या ॥७३॥ सखज्जा असंखेज्जयाणं सढीण विविवस्वभाविभाए उवेज्ज ARSHASHA MEMBER | अवहीरति तहेव से जातो सेढीतो तहेव, विसेसो तासिणं सेढीणं विष्कभसूयी, किं वक्तव्यमिति वाक्यशेषः, किं कारणं, पंचिंदिय| तिरियोरालियसिद्धत्तणतो, जम्हा महादंडए पंचिंदियणपुंसएहिंतो असंखेज्जगणहीणा वाणमंतरा पढिजति, एवं विष्कमसूयीवि तेहिंतो असंखेज्जगुणहीणा चेव भणियन्वा, इदाणि पलिभागो-संखेज्जजोयणसतवग्गपलिभागो पदरस्स, जं भणियं-संखेज्ज| जोयणसतवग्गमेत्ते पलिभागे एक्केके वाणमंतरे ठवेज्जति पतरं पूरिज्जति, तमत्तपलिभागेण चेव अवहीरतिवि । 'जोतिसियाण' | मित्यादि,जोतिसियाणं वेउब्विया बद्धेल्लया असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्ततो असंखे|ज्जातो सेढीओ पयरस्स असंखेज्जतिभागोत्ति, तहेव विससियाणं सेढीणं विष्कंभसूयी किं वक्तव्येति वाक्यशेषः, किं व्यानः (चातः) श्रूयते जम्हा वाणमन्तरेहिं जोतिसिया संखेज्जगुणा पढिज्जति तम्हा विक्खंभस्यीवि तेसिं तेहिंतो संखेज्जगुणा चेव भण्णति, णवरं पलिभाग विसेसो जहा ये छप्पण्णंगुलसते वग्गपलिभागो पतरस्स, एवतिए पलिभाए ठवेज्जमाणो एकेक्को जोतिसितो सव्वेहिं सव्वं पतरं पूरिज्जति तहेव सोहिज्जतिवि, जोतिसियाणं वाणमंतरेहिंतो संखेज्जगुणहीणो पलिभागो संखेज्जगुणभहिया सूयी, 'वेमाणिय ' इत्यादि, वैमाणियाण बद्धिल्लया असंखेज्जा कालतो तहेव खेत्ततो असंखेज्जाओ सेढीओ, ताओ णं सेढीतो पतरस्स असंखेज्जतिभागो, तासि णं सेढीणं विक्खंभसूयी भवति अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं | अंगुलततियवग्गमूलघणमेत्तातो सेढीतो, तहेव अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स पढमवग्गमूलं वितियततियचउत्थ जाव असंखेज्जाइंति, तेसिपि जं बितियं वग्गमूलं ततियवग्गमूलं सेढिप्पदेसरासिणो गुणिते जं होति तत्तियाओ सेढीओ विक्खंभसूयी भवति, ततियस्स वा वग्गमूलस्स जो घणो एवइयातो वा सेढीओ विक्खंभसूयी, णिदरिसणं तहेव बेछप्पण्णसतमंगुलितस्स पढ ॥७३॥ AR.
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy