SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्री ज्ञान अनुयोग प्रमाण चूर्णी ॥७४॥ मवग्गमूलं सोलस बितियं चत्तारि ततियं दुण्णि, ततियं बितिएण गुणितं अट्ठ भवंति, ततियं बितिएण गुणियं, तेच अट्ठ, ततियस्सवि घणो, सोवि ते चेव अट्ठ एव, मोत्त (एया) सम्भावओ असंखेज्जा रासी दट्ठव्वा, एवमेयं वेमाणियप्पमाणं णेरइयप्पमाणातो असंखेज्जगुणहीणं भवति, किं कारणं, जेण महादंडए वेमाणिया णेरइएहितो असंखेज्जगुणहीणा चेव पढिज्जति, एतेहिंतो य णेरइया असंखेज्जगुणब्भहियत्ति 'जमिहं समयविरुद्धं, बद्धं बुद्धिविकलेण होज्जाहि । तं जिणवयणविहण्णू खमिऊणं मे पसोहिंतु |॥१॥ सरीरपदस्स चुण्णी जिणभद्दवमासमणकित्तिया समत्ता ।।' से किं तं भावप्पमाणे' इत्यादि (१४३--२१०) भवनं भूतिर्भावः, तत्र ब्रानं एव प्रमाणं तस्य वा प्रमाणं ज्ञानप्रमाणं, 'गुणप्रमाणं' इत्यादि (१४४-२१०) गुणनं गुणः प्रमितिः प्रमाणं प्रमीयते वाऽनेनेति प्रमाणं गुणः प्रमाणं गुणप्रमाणं,गुणेन द्रव्यं प्रमीयते, ज्ञायते इत्यर्थः, अहवा द्रव्ये गुणाः प्रमी| यंत इति गुणप्रमाणं, गुणेषु वा ज्ञानं गुणप्रमाणं, गुणप्रमाणेनेति एतत्प्ररूपणेत्यर्थः, नीतिर्नयः नयेषु प्रमाणं नयप्रमाणं, नयेषु | ज्ञानमित्यर्थः, अथवा नय एव प्रमाणं नयप्रमाणं, नयप्रमाणं नयज्ञानमित्यर्थः, नयानां वा प्रमाणं नयप्रमाणं नयसंख्येत्यर्थः, संख्या करणज्ञानं संख्या प्रमाणं संख्याप्रमाणं । 'से किं तं गुणप्रमाणे त्यादि कंठ्यं, जाव जीवाजीवगुणप्रमाणं संमत्तं ॥'से किं तं जीवगुणप्रमाणे' त्यादि, णाणं जीवस्स गुणो तस्स स्वविषये प्रमाणं भेदप्रमाणस्वरूपं वक्तव्यमिति, नाणगुणप्पमाणेत्यादि भणितं, एवं दंसणचरणगुणेवि भाणियब्वा, अक्ष इत्यात्मा इंद्रियाणि वा तं तानि च प्रति वर्तते यत् तत्प्रत्यक्षं, धूमादग्निज्ञानवदनुमान, यथा गौस्तथा गवय इत्यौपम्यं, आगमो ह्याप्तवचनं, आयरियपरंपरागतो वा आगमः, अथैतद् व्याचष्टे-अथ किं तत् प्रत्यक्षं, प्रत्यक्ष द्विविधं प्रज्ञप्तं, तद्यथा-इन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं च, तत्रोन्द्रयं श्रोत्रादि तन्निमित्तं यदलैङ्गिक शब्दादिज्ञानं तदिन्द्रियप्रत्यक्षं व्यावहा 94-9ARACHAR ॥ ७४॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy