SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग ॥७५ ॥ MANASALARSONG रिकं, नोइन्द्रियप्रत्यक्ष यदात्मन एवालैङ्गिकमवध्यादीति समासार्थः, अविकलद्रव्येद्रियद्वारोत्पन्नमात्मनो यज्जातमिंद्रियप्रत्यक्षं,#I अनुमान सेसं कंठ्यं । ‘से किं तं अणुमाणे' इत्यादि, जधा धणवंतो अत्र मत्वर्थः तथा पूर्वमस्तीति पुत्ववं भण्णति, पूर्वोपलब्धेनैव | साधर्म्य लिंगेण नाणकरणं, पूर्व अविसंवादिनी वृष्टिमघोन्नतेः एवमेतदनुमिती भवति, पूर्ववत् उपलद्धातो सेस अण्णंति वुत्तं भवति, तं च वैधर्म्य च उवलद्धे अत्थे अव्यभिचारसंबंधेन संबंधत्तणतो उवलभते धूमाद् वढेरनुमानं, दृष्टोऽर्थो धर्मसमानतया अनुमितो दृष्टसाधानुमानं नाम प्रमाणं भवति, सेस कंठ्यं । 'तस्स समासतो तिविहं गहणं' इत्यादि, तस्य तदनुमानं परिगृह्यते, समासतोत्ति संखेवतो सव्वभेदेसु वत्तव्वं भवति, वातुब्भामोत्ति-उप्पायत्तेण पयत्थस्स भमणं वातुब्भामो भवति, अहवा प्रदक्षणं दिक्षु वातस्य भमणं वातुभामो, सेस कंठ्यं, 'से किं तं उवम्मे' त्यादि, मंदरसर्षपयोः मूर्त्तत्वादिसाधात् समुद्रगोष्पदयोः सोदकत्वं चंद्रकुंदयोःशुक्लत्वं हस्तिमशकयोः सरिरित्वं आदित्यखद्योतकयो आकाशगमनोद्योतनादि, बहुसमानधर्मता गोगवययोःणवरं गवयो वृत्तकंठो गौःसकंबल इत्यर्थः, देवदत्तयज्ञदत्तयोः सरीरत्तं, सव्वसाधम्मे णत्थि तविहं किंचि तथावि जं सुत्ते भणितं तं दट्टव्वं, अहवा जंबुदीपो आदित्यद्रव्यादिवत् सेस कंठ्यं ॥ से किं तं वेधम्मोवणीते ' त्यादि, साबलेयबाहुलेययोः किंचिद्विलक्षणं तच्च सबलत्वं जन्मादि वा ॥७५॥ शेषं, पूर्वसमानलक्षण इत्यर्थः, वायसपायसयोः समानं सवत्वं (आयसवत्वं) लक्षणं ययोः, शेषं वर्णादि सर्व विलक्षणं सर्वविलक्षणं । 'से किं तं सव्ववैधम्मे' त्यादि, सर्वद्रव्यगुणपर्यायाणां यद् विजातीयं तत्तस्य विलक्षणं संव्यवहारात, अतो भण्णति-सर्वमनुष्य| जातिभ्यः पाणो वैधर्म्यस्थानं नचासौ सर्वथावधर्मयुक्तः, सिरोऽवयवादिसदृक्षलक्षणत्वात् अतः सर्ववैधाभावात् पाणसंव्यवहै हारतः सर्ववैधर्म्यस्थो विधर्मस्थ एवोपगीयते पाणेण सरिसं, 'से तं' इत्यादि, 'से किं तं आगमे' त्यादि सूत्रं कंठ्यं । CCCCCCCCCCC
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy