SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चारित्रं अनुयोग प्रस्थका दिनयश्च चूर्णी ॥७६॥ ‘से किं तं दसणगुणप्पमाणे' त्यादि, भावचविखदियावरणीयस्स कम्मुणो खयोवसमेण दविदिवस्स य णिरुवहयत्तणतो जीवस्स चक्खुदंसणगुणो उप्पज्जति सो चेव प्रमाणंति चक्खुदंसणगुणप्पमाणं भण्णति, एवं सेसेंदिएसुवि अचक्खुदंसणं भणितव्यं, चक्खुदंसणं चक्खुदंसणिस्स घडादिए मुत्ते दव्वभाविदियमपत्तमत्थं गिण्हइति ज्ञापितं भवति, अचक्खुदंसणं आयभावोत्ति दविदिएसु सद्दादिओ जता पत्तमत्थो तया भाविंदिया, भाचे अप्पणो विण्णाणसत्ती उप्पज्जत्ति, एवं सेसिंदियाणि पत्तविसयाणि ज्ञापितं भवति, ओहिदंसणं सव्वदव्वेसुत्ति गुरुवयणाओ जाणितव्वं, सव्वे रूविदव्वा, भणियं च रूपिष्ववधेः' (तत्त्वा. अ.१सू. २८) अहवा धम्मादियाण सव्वदव्वाणं रूविदव्वाणुसारतो जाणति मणदव्वणुसारतो मणपज्जवणाणिव्व, सेसं कंठ्यं । |'से किं तं चरणगुणप्पमाणे' इत्यादि, सामादियमित्तिरियंति पुरिमपच्छिमतित्थकराण णियमेणोवट्ठावणासंभवतो, मज्झिमाणं बावीसाए तित्थकराणं आवकधियं उवट्ठवणाए अभावत्तणतो, मूलतियारं पत्तस्स ज छेदोवट्ठावणं से तं, सातियारस्सेत्यर्थः, जं पुण सेहस्स पढमताए अतियारबज्जियस्सवि उवट्ठाणं तं, णिरइयारस्सेत्यर्थः, परिहारं तवं वहंता णिव्विसमाणा परिहारि तवे णिविट्ठकाया, उवसमगसेढीए उवसमेन्तो सुहुमसंपरागो विसुज्झमाणो भवति, सो चेव परिवंडतो संकिलिस्समाणो भवति, खवगसेढीए संकिलिस्समाणो णत्थि, मोहखयकाले उप्पण्णकेवलो जाव ताव छउमत्थो, खीणदंसणणाणावरणकाले जाव भवत्थो ताव अहक्खायचरित्तकेवली, सेस कंठ्यं । णयाण य विहाणेण अणेगभेदभिण्णता दिटुंतभेदतो तिविहभेदत्ति, पत्थगदिटुंतो गमववहाराणं संगहस्स पत्थगो भवति, गमववहारा दोविएगाभिप्पाया, संगहस्सवि, तानि जता घण्णादिणा मिज्जति पूर्यत इत्यर्थः, मितोत्ति सर्वहा मेज्जस्स पूरितो, एवं मेज्जगं समारूढो मेज्जं वा पत्थए समारूढो जता तता संगहस्स ENGACANCHCHCOOLSPECIAL ॥ ७६ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy