SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग संख्या प्रमाणं चूर्णी ॥७७॥ SASSORSHASKAR पत्थतो भणति, ण सेसावत्थासु, पत्थयकज्जाभावत्तणतो, उज्जुसुत्तस्स लिहणकारणतच्छणादियासु क्रियासु सव्वहा णिस्सवितो पत्थउति णामंकितो ततो पत्थतो भण्णति, किं च-मितं पत्थएण य मितमिजंपि पत्थतो भण्णति, कहं , उच्यते, कज्जकरणाणं परोप्परसंबद्धतो चेव देसत्तणतो, सद्दणयाणं जाणतेत्ति, जतो जाणगोवओगमंतरेण पत्थओ ण णिप्फज्जति अतो जाणगोवओगोच्चेव णिच्छएण पत्थगो, जस्स वा वसेणंति कर्तुः कारयितुर्वा इत्यर्थः। 'से किंतं वसहिदिट्टते' इत्यादि(१४५-२२४)णेगम| ववहारा कंठ्या, संगहस्स वसमाणो वसतित्ति जता संथारगमारूढो भवति तता वसतित्ति वत्तव्वं, ण सेसकाले, सेसं कंठ्यं ॥ 'से किं तं पदेसदिट्ठते' इत्यादि, णेगमसंगहववहारऋजुसुत्ता य सुत्तसिद्धा कंख्या, ऋजुसुत्तोवीर शब्द आह-सियसहस्स अणेगत्थाभिहाणतणतो अतिप्रसक्तः प्रदेशः प्रामोतीत्यर्थः, तस्मादृजुमतिना वक्तव्यं धम्मे पदेसित्ति, धर्मात्मकः स च प्रदेशः, नियमात् | धर्मास्तिकाय इत्यर्थः, एवमहंमागासेसुवि, जीवात्मकः प्रदेशो भवति स च प्रदेशो णोजीवोत्ति भिण्णमणेगजीवदन्वत्तणतो, एवं पुग्गलदव्वेसुवि, शब्दस्योपरि समभिरूढ आह-धम्मपदेसेत्ति इध वाक्ये समासद्वयसंभवो भवति, एत्थ जति तप्पुरिसेण भणसि |तो भण धम्मे पदेसो धर्मप्रदेशो, यथा वने हस्ती वनहस्ती तीर्थे काकः, अह कर्मधारएण भणसि तो जधा श्वेतः पटः २, एवं विसेसंतो भणेहित्ति, एवंभूय आह-सव्वादयो चतुरो एगट्ठा, अहवा सव्वसद्देण सव्वं, एवं देशप्रदेशकल्पनावर्जितं कसिणं भण्णति, यदेवात्मस्वरूपेण प्रतिपूर्ण भवति तदेवैकत्वात् निरवयवं परिगृह्यते, एगगहणगहियति एगाभिधानेनेच्छत्यिर्थः, सेसं कंव्यं ॥ “से | किं तं संखप्पमाणे' त्यादि (१४६-२३०) णामादि जाव गणणसंखत्ति ताव कंठ्या, 'से किं तं गणणसंखे' त्यादि ॥ अणुबद्धरासिपरिमाणस्स परिमाणगणणं गणणसंखा भण्णति, गणणपज्जाएण वा दुगादिरासीणं संखत्ति परि परिमाणकरणं गणण ॥ ७॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy