SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीअनुनुपूर्व्यनुसारतो व्याक्षेपान्तरमपास्य स्तिमितोपयुक्तेनान्तरात्मना कालप्राधान्यमधिकृत्य निखिलमेव भावनीयमिह पुन वितार्थत्वाद्रंथ- समयादयः हारि.वृत्तौ । | विस्तरभयाच्च नोक्तमिति, शेष सूत्रसिद्धं, यावत् 'अहवोवणिहिया कालाणुपुब्बी तिविहा पनत्ते' त्यादि (११४-९८) अत्र सूर्यक्रि- * शीर्षप्रहेलियानिर्वृत्तः कालस्तस्य सर्वप्रमाणानामाद्यः परमः सूक्ष्मः अभेद्यः निरवयवः उत्पलपत्रशतवेधाधुदाहरणोपलक्षितः समयः, तेसिं असंखेज्जाण कान्ताः ॥५४॥ समुदयसमितीए आवलिया, संखेज्जाओ आवलिआओ आणुत्ति-ऊसासो, संखेज्जाओ आवलियाओ णिस्सासो, दोहवि कालो एगो पाणू, सत्तपाणूकालो एगो थोवो, सत्तथोवकालो एग लवो, सत्तहत्तरिलवो एगमुहुत्तो, अहोरत्तादिया कंठा जाव वाससयसहस्सा, 'इच्छियठाणेण | गुणं पणसुण्णं चढरासीतिगुणितं च । काऊण तइयवारा पुव्वंगादीण मुण संखं ॥१॥ पुवंगे परिमाणं पंच सुण्णं चउरासीय १, तं एगं [४ पुवंग चुलसीए सतसहस्सहिं गुणितं एग पुष्वं भवति, तस्स इमं परिमाणं [दस सुण्णा] छप्पण्णं च सहस्सा कोडीणं सत्चरि लक्खा य २, तं &ाएग पुव्वं चुलसीए पुष्वसतसहस्सेहिं गुणितं से एगे तुडियंगे भवति, तस्स इमं परिमाण-पण्णरस सुण्णा य, तओ चउरो सुण्णं सत्त दो |णव पंच ठव्वेज्जा ३, एवं चुलसीतीए सतसहस्सा गुणिता सव्वठाणे कायव्वा, ततो तुडियादयो भवंति, तेसिं जहासंखं पारमाणं-तुडिए वसिम सुण्णा, ततो छ ति एगो सत्त अट्ठ सत्तणव चउरो ठ्वेज्जा ४ अडडंगे पणवीसं सुण्णा ततो चउ दो चउ नव एक्को एको दो अट्ट एको चउरो य ठवेज्जा ५ अडडे तीस सुण्णा तओ छ एको छ एक्को ति सुण्णं अटु णव दो एक्को पण तिगं ठवेज्जा ६, अववंगे पणतीसं सुण्णा, तओ चउ चउ सत्त पण पण छ चउ ति सुण्णं णव सुण्णं पण णव दो य ठवेज्जा ७, चत्तालसिं सुण्णा तओ छ णव चउ दो अट्ठ सुण्णं एको एको णव अट्ठ पण सत्त अट्ठ सत्त चउ दो य ठवेजजाहि अववे य ८ हूहूयंगे य पणचसालसिं सुण्णा, तओ चउ छ छ णव दो णव | |॥५४॥ | सुण्णं ति पण अट्ट चउ सत्त पंच एको दो अट्ट सुण्णं दो य ठवेज्जा ९, हूहूए पण्णास सुण्णा, तओ छ सच सत्त एगो णव सुण्णं अट्ठ णव SANSARASWARACKS
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy