SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णी ॥८३॥ अनन्त स्वरूपम् SCRATAS AAAAAAAAAex 'अहवा जहनग' इत्यादि सुत्तं कंठ्यं, अन्ने पुण आयरिया उक्कोसर्ग असंखेज्जअसंखेजगं इमेन प्रकारेण पनवेति-जहण्णगअसंखेज्जा| संखेज्जगरासिस्स बग्गो कज्जति, तस्स वग्गरासिस्स पुणो वग्गो कज्जति, तस्स बग्गस्स पुणो बग्गो कज्जति, एवं तिण्णि वारा वग्गिय संवग्गिते इमे दस असंखयपक्खेवया पक्खिप्पिज्जति 'लोगागासपदेसा १ धम्मा २ धम्मे ३ गजीवदेसा ४ य । दबहिया णियोया ५ पत्तेया चेव बोध्धव्वा ६॥१॥ ठितिबंधज्झवसाणा ७ अणुभागा ८ योगच्छेद पलिभागा ९ । दोण्हवि समाण समया १० असंखये खेवया दस तु ॥२॥' सव्वलोगागासप्पदेसा एवं धम्मस्थिकायप्पदेसा अधम्मस्थिकायप्पदेसा एगजीवप्पदेसा दबट्ठिया णियोयत्ति सुहुमबायरअणंतवणस्सतिस्स शरीरा इत्यर्थः, पुढवि जाव पंचेदिया सवे पत्तेयसरीरिणो गहिया, ठितिबंधज्झवसाणा हि णाणावरणादियस्स संपरायकम्मस्स ठितिबंधविसेसा जेहिं अज्झवसाणट्ठाणेहिं भवति ते ठितिबंधझवसाणा, ते य असंखा, कथं ?, उच्यते, णाणावरणदसणावरणमोहआयुअंतरायस्स जहण्णय अंतमुहुत्तं ठिती, सा एगसमयुत्तरवुड्डीए ताव गता जाव मोहणिज्जस्स सत्तरि सागरोवमकोडीकोडीओ सत्त य वाससहस्सत्ति, एते सम्वे ठितिविसेसा तेहिं अज्झवसायट्ठाणविसेसेहितो णिप्फण्णत्ति अतो ते असंखेज्जा भणिता, अणुभागत्ति णाणावरणादिकम्मणो जो जस्स विपाको सो अणुभागो, सो य सव्वजहण्णठाणातो जाव सब्बुकोसमणुभावा, एते अणुभागविसेसे सव्वे अज्झवसाणविसेसेहिंतो भवति, ते अज्झवसाणठाणा असंखेज्जलोगागासपदेसमेत्ता अणुभागठाणावि तत्तिया चव, 'जोगछदपलिभागा' अस्य व्याख्या-जोगोत्ति जो मणवतिकायपयोगो तेसिं मणादियाण अप्पप्पणो जहण्णठाणम्तो जोगविसेसप्पहाणुत्तरवुड्डीए जाव उक्कोसो मणवतिकायजोगोत्ति, एते एगुत्तरवटिया जोगविसेसट्ठाणा छेदप्पलिभागा भण्णति, ते मणादिया छेदपलिभागा पत्तेयं पिंडिया वा असंखेज्जा इत्यर्थः, ८३॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy