________________
श्री
अनन्त
अनुयोग चूर्णों
प्रक्षेपाःषद
॥८४॥
दोण्ह य समाण समयत्ति उस्सप्पिणी ओसप्पिणी य एताण समया असंखया चेव, एते दस असंखे पक्खेवया पक्खिविउं पुणो रासी तिण्णि वारा वग्गितो ताहे रूवृणो कतो, एतं उक्कोसं असंखेज्जअसंखेयप्पमाणं भवति, उक्तं असंखेज्जं ॥ इदाणी अणंतयं | भण्णति, सीसो पुच्छति-'जहण्णगं' इत्यादि सुत्तं कंठ्यं, गुरू आह-'जहन्नगं असंखेज्जगं' इत्यादि सुत्तं कंठ्यं, अन्यः प्रकारः BI'उक्कोसए' इत्यादि सुत्तं कंठ्यं, 'तेण परं' इत्यादि सुतं कंठ्यं, सीसो पुच्छति 'उकोसगं परित्ताणतयं' इत्यादि सुत्तं कंठ्यं, | गुरू आह-'जहण्णगं परित्ते' त्यादि सुत्तं कंठ्यं, अन्यः प्रकारः 'अहवा जहण्णगं परित्ताणंतयं' इत्यादि सुत्तं कंव्यं, 'अहवा
उकोसए' इत्यादि सुत्तं कंठ्यं, तत्थ अण्णायरियाभिप्पायओ वग्गितसंवग्गितं भाणियव्वं पूर्ववत्, जहण्णगजुत्ताणतयपूरासी जावइतो अभव्वजीवरासीवि केवलणाणेण तत्तितो चेव दिट्ठो 'तेण' इत्यादि सुत्तं कंठ्यं, सीसो पुच्छति 'उकोसगजुत्ताणं
तग' इत्यादि सुत्तं कंठ्यं, आचार्य आह-'जहण्णएणं इत्यादि सुत्तं कंठ्यं, अन्यः प्रकारः 'अथवा जहण्णग' इत्यादि सुत्तं कंठ्यं, एत्थ अण्णायरियाभिप्पायतो अभव्वरासिप्पमाणस्स रासिणो सकि वग्गो कज्जति, ततो उक्कोसगं जुत्ताणतं भवति, सीसो पुच्छइ'जहण्णगं अर्णताणतयं कित्तियं भवति? सुत्तं कंठ्य, आचार्य आह-'जहण्णएण' इत्यादि सुत्तं कंठ्यं, अन्य प्रकारः, 'अहवा उक्कोसए' | इत्यादि सुत्तं कंठ्यं, 'तेण परं' इत्यादि सुत्तं कंठ्य, उक्कोसयमणंताणतयं नास्त्येव इत्यर्थः, अन्ने य आयरिया भणंति-जहण्णगं अणंताण| तगं तिण्णि वारा वग्गियं ताधे इमे अणंतपक्खेवा पक्खित्ता, तंजधा-'सिद्धा १ णियोयजीवा २ वणस्सति ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागासं ६ छप्पेते गंतपक्खेवा ॥१॥ सव्वे सिद्धा सव्वे सुहुमवायरा णियोयजीवा परित्तणंता सव्ववणस्सतिकाइया सव्वो तीतानागतपट्टमाणकालसमयरासी सव्वपोग्गलदव्याण परमाणुरासी सव्वागासपदेसरासी, एते पक्खिविऊण
॥८४॥
लसमयरासी सव्यपोग्गलतद्धा सब्बे सुहुमवायरा णियोवणसति ३ काल ४ पोग्गाला