________________
नन्दी
हरिभद्राचार्यवेला अनुयोगद्वारटीका.
विधिः
व्याख्याना
नियमः जेनवरेन्द्र त्रिदशेन्द्र नरेन्द्रपूजितं वीरम् । अनुयोगद्वाराणां प्रकटार्थी विवृतिमाभिधास्ये ॥१॥ प्रक्रान्तोऽयमई-1 उद्देशादि दप्राप्तिहेतुत्वाच्छयोभूतो वर्त्तते, श्रेयामि विघ्नानि भवन्ति, तथा चोक्तम्-"श्रेयांसि बहुविघ्नानि भवन्ती" त्यादि 131 विघ्नविनाको संशाम्तये मजलाधिकार नांदा प्रतिपादितः, साम्प्रतमनुयोगद्वाराध्ययनमारभ्यते, अथास्यानुयोग
इति, उच्यते, हाईद्वजनानुयोगस्य मकान्तत्वात्तस्य चानुयोगद्वारमन्तरेण प्रतिपादयितुमशक्यत्वादनुयोगद्वाराणां | पाच साकल्यताअप प्रायः प्रत्यध्ययनमुपयोगित्वानन्यन्वयमण्याख्यानसमनन्तरमेवानुयोगद्वाराध्ययनावकाश इत्यमभिसंबंधः, तदनेन सम्बन्धेना लऽयातमिदमनुयोगद्वाराध्ययनं, अस्य चाध्ययनान्तरत्वात् साकल्यतोऽपि प्रायः सकलाध्ययनब्यापकत्वान्महार्थत्वाच्चादावेव मङ्गलशब्दाभिधान
पूर्वकमुपन्यासमुपदर्शयता ग्रन्थकारणेदमभ्यधायि 'णाणं पंचविहं पण्णत्त मित्यादि,(१-१)अवाह-इह मङ्गलाधिकारे नन्दिः प्रतिपादित एव, ततश्चानर्थक एव अस्य सूत्रस्योपन्यास इति, अत्रोच्यते, नैतदेवं, अस्याक्षेपस्य चाध्ययनान्तरत्वादित्यादिनैवानवकाशत्वात् , अनियमप्रदर्शनार्थत्वाच्च तथाहि-नायं नियमो नन्यध्ययनानुयोगमन्तरेणास्यानुयोगो न कर्त्तव्य इति, यदा यदा च क्रियत तदा सार्थक एव इति, यथोक्तोपन्यासस्तु है
Ix॥१॥ प्रबोवृत्त्यपेक्षयाऽनवद्य एव, अन्ये तु व्याचक्षते-कनिदाचार्य देशजातिषट्त्रिंशद्गुणालंकृतं कश्चिद्विनेय; सविनयमुक्तवान्-भगवन् ! अनुयोगद्वारप्ररूपणया मे क्रियतामनुग्रहः, ततस्तमसावाचार्यों योग्यमधिगम्य अव्यवच्छित्तयेऽनुयोगद्वारप्ररूपणायां प्रवर्त्तमानो विघ्नविनायकोपशान्तये