SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णी ॥४४॥ पारिणामिका सान्निपातिकच ISAARISAIRAASISI नसदुःखेनातितापितमात्मानं परिनिर्वातत्वात् समंतात् णिव्ववियदुक्खे परिनिव्वुडे, ऊर्द्धक्षेत्रलोकान्ते आत्मस्वरूपावस्थापनात् , अन्तकडे सर्वसंसारिभावानां अंतकारित्वात् अंतकडे, उत्तरोत्तरं वा सर्वसुखानां अंतं प्रकर्ष प्राप्त इति अंतकडे, सुखदुःखांतकारित्वा| वा अंतकडे, सर्वे दुखःप्रकाराः पहिणा यस्य स भवति सव्वदुःखप्पहीणो, चडण्हं घातिकम्माण खयोवसमकालकरण एव उभयस| भावत्तणतो खओवसमिते भावे, खओवसमणिफण्णे पुण उत्तरकालं 'आभिणियोहियनाणलद्धी' त्यादि, सेस कंव्यं, पुरि समंता | णामो जं जं जीवं पोग्गलादियं दव्वं जंज अवत्थं पावति तं अपरिचत्तसरूवमेव तधा परिणमति सा किरिया परिणामितो भावो | भण्णति, सो य सादी अणादी दुविहो, तत्थ सादी 'जुण्णसुरे' त्यादी, इह परिणतीरूपः पारिणामिकः अहवा नवा जीर्णेतरा सुराभावः सर्वास्ववस्थासु परिणता इत्यर्थः, निनादोलक्षिता घात इव निर्धातः जूवओ-अमोहो जक्खालित्ता-अग्निपिसाचा धूमिका रूक्षा प्रविरला सा धूमामा भूमौ पतितैवोपलक्ष्यते महिया, रजखला सो रयुग्धातो, अड्डाइयदीवसमुद्देसु चंदसूराण जुगवोवरागभावित्तणओ बहुवयणं, कविहसियं अम्बरतले ससई लक्खिज्जति, जलियं वा, सादिपीरणामभावो पुग्गलाण चयावचयत्तणयो, सेसं कंठ्यं । इदाणि सन्निवादितो भावोऽन्यभावेन सह निपात्यत इति संनिपातिकः, अविरोधेन वा द्विकादिनैकत्र मेलकः सन्निपातिकः, द्विकसंयोगे उदयोपशमौ प्रथमसन्निपातिको निष्पन्नः, एवं द्वित्रिचतुःपंचकयोगाः सर्वे पड्विंशतिभंगा उक्ताः । इयाणि दुगादिसंजोगभंगपरिमाणप्रदर्शकं सूत्रं 'तत्थ णं दस दुगसंयोगा' इत्यादि, कंठ्यं । इयाणिं अपरिण्णायदुगादिसंयोगभंगभावुक्तित्तणज्ञापनार्थ सूत्रमाह-'तत्थ णं जे ते दस दुगसंजोगाते णं इमे-अत्थि एगे उदइएउवसमाणिप्फण्णे' इत्यादि, सव्वं सुत्तसिद्धं, अतो परं सन्निपातियभंगोवदंसणा सवित्थरा कज्जति, तत्थ सीसो पुच्छति 'कतरे से णामे उदइएउवसमणिप्फण्णे?, आचार्या आह-' उदएत्ति " ॥४४॥ * *
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy