________________
श्रीअनुठा पुग्गलेसुवि" इह चावयवावयविरूपत्वाद्वस्तुनः अवयवावयविनोश्च कथंचिद्भेदादेशप्रदेशकल्पना साध्वीति, न च देश एव देसी सर्वथा, तवे-18/चत्रानुषी हारि.वृषालाकत्वे देशमात्र एवासौ स्यादेशो वा देशिमात्र इति, अत: स्वदेशस्यैव कथंचिदन्यत्वादशोनो लोक इति । किंच-खेत्ताणुपुब्बीए बाणुपुब्बीअव॥४६॥
तब्बगदव्वविभागत्तणो ण तेसिं परोप्परमवगाहो, परिणमंति वा, ण वा तेसिं खंधभावो अत्थि, कथं?, उच्यते, पदेसाण अचलभावत्तणओ, सतो य अपरिणामत्तणओ, तेसि च भावप्पमाणनिच्चत्तणओ, अतो खेत्ताणुपुब्वीए एग दव्वं पडुच्च देसूणे लोगेत्ति भणिय, दवाणुपु|ब्बीए पुण दव्वाण एगपदेसावगाहत्तणओ एगावगाहेऽवि दव्वाण आयभावेणं भिन्नत्तणओ परिणामत्तणओ खंधभावपरिणामत्तणओ य, अतो पगं दव्वं पडुच्च सव्वलोगेति, भाणितं च-" कह णवि दविए चेऽवेवं खंधे सविवक्खया पिधत्तेणं । बव्वाणुपुग्विताइं परिणामइ खंधभावेण॥१॥" अत्रोच्यते, बादरपरिणामेसु आनुपुग्विदव्वपरिणामो चेव भवति, नो अणाणुपुब्विअवत्तव्वगदब्वेणं, जओ बादरपरिणामो खंधभावे एव भवति, ते | पुण सुहुमा ते तिविहावि अत्थि, किंच-जया अचित्तमहाखंधपरिणामो भवति तदा ते सव्वे सुहुमा आयभावपरिणाम अमुचमाणा तत्परिणता का भवंति, तस्स सुहमत्तणओ सम्वगतत्तणओ य, कथमेवं १. उच्यते, छायातपोद्योतवारपुरलपरिणामवत् , स्फटिककृष्णादिवर्णोपरंजितवत्, 2 सीसो पुच्छइ-दव्वाणुपुब्बिए एगदव्वं सव्वलोगावगाढंति, कहं पुण महं एवर्ग वा भवति', उच्यते, केवालसमुद्घातवत् , उक्तं च-"केवलिउ ग्घाओ इव समयट्टम पूर रेयति य लोये । अच्चित्तमहाखंधो वेला इव अतर णियतो य ॥१॥" अचित्तमहाखंधो सलोगमेत्तो वीससापरिणतो भवति, तिरियमसंखेज्जजोयणप्पमाणो अणियतकालठीती वट्टो उड़महो चोइसरज्जुप्पमाणो मुहुमपोग्गलपरिणामपरिणओ पढमसमए
G ॥४६॥ दंडो भवति वितिए कवाडं तइए मंथं करेइ चउत्थे लोगपूरणं पंचमादिसमएसु पडिलोमं संहारेण बहसमयंते सव्वहा तस्स खंधओ विणासो, एस जलनिहिवेला इव लोगपूरणरेयकरणेण ठितो लोगपुग्गलाणुभावो, सव्वण्णुबयणतो सद्धेतो इत्यळ प्रसंगेन ।'णाणादवाई पहुच्च णियमा