SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीअनुठा पुग्गलेसुवि" इह चावयवावयविरूपत्वाद्वस्तुनः अवयवावयविनोश्च कथंचिद्भेदादेशप्रदेशकल्पना साध्वीति, न च देश एव देसी सर्वथा, तवे-18/चत्रानुषी हारि.वृषालाकत्वे देशमात्र एवासौ स्यादेशो वा देशिमात्र इति, अत: स्वदेशस्यैव कथंचिदन्यत्वादशोनो लोक इति । किंच-खेत्ताणुपुब्बीए बाणुपुब्बीअव॥४६॥ तब्बगदव्वविभागत्तणो ण तेसिं परोप्परमवगाहो, परिणमंति वा, ण वा तेसिं खंधभावो अत्थि, कथं?, उच्यते, पदेसाण अचलभावत्तणओ, सतो य अपरिणामत्तणओ, तेसि च भावप्पमाणनिच्चत्तणओ, अतो खेत्ताणुपुब्वीए एग दव्वं पडुच्च देसूणे लोगेत्ति भणिय, दवाणुपु|ब्बीए पुण दव्वाण एगपदेसावगाहत्तणओ एगावगाहेऽवि दव्वाण आयभावेणं भिन्नत्तणओ परिणामत्तणओ खंधभावपरिणामत्तणओ य, अतो पगं दव्वं पडुच्च सव्वलोगेति, भाणितं च-" कह णवि दविए चेऽवेवं खंधे सविवक्खया पिधत्तेणं । बव्वाणुपुग्विताइं परिणामइ खंधभावेण॥१॥" अत्रोच्यते, बादरपरिणामेसु आनुपुग्विदव्वपरिणामो चेव भवति, नो अणाणुपुब्विअवत्तव्वगदब्वेणं, जओ बादरपरिणामो खंधभावे एव भवति, ते | पुण सुहुमा ते तिविहावि अत्थि, किंच-जया अचित्तमहाखंधपरिणामो भवति तदा ते सव्वे सुहुमा आयभावपरिणाम अमुचमाणा तत्परिणता का भवंति, तस्स सुहमत्तणओ सम्वगतत्तणओ य, कथमेवं १. उच्यते, छायातपोद्योतवारपुरलपरिणामवत् , स्फटिककृष्णादिवर्णोपरंजितवत्, 2 सीसो पुच्छइ-दव्वाणुपुब्बिए एगदव्वं सव्वलोगावगाढंति, कहं पुण महं एवर्ग वा भवति', उच्यते, केवालसमुद्घातवत् , उक्तं च-"केवलिउ ग्घाओ इव समयट्टम पूर रेयति य लोये । अच्चित्तमहाखंधो वेला इव अतर णियतो य ॥१॥" अचित्तमहाखंधो सलोगमेत्तो वीससापरिणतो भवति, तिरियमसंखेज्जजोयणप्पमाणो अणियतकालठीती वट्टो उड़महो चोइसरज्जुप्पमाणो मुहुमपोग्गलपरिणामपरिणओ पढमसमए G ॥४६॥ दंडो भवति वितिए कवाडं तइए मंथं करेइ चउत्थे लोगपूरणं पंचमादिसमएसु पडिलोमं संहारेण बहसमयंते सव्वहा तस्स खंधओ विणासो, एस जलनिहिवेला इव लोगपूरणरेयकरणेण ठितो लोगपुग्गलाणुभावो, सव्वण्णुबयणतो सद्धेतो इत्यळ प्रसंगेन ।'णाणादवाई पहुच्च णियमा
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy