SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीअनु० हारि. वृत्तौ 11 84 11 " ति, एवं यावदसंख्येयप्रदेश। वगाढोऽनन्तप्रदेशि कादिरानुपूर्वीति, 'एगपदेसावागढोऽणाणुपुच्वि ' त्ति एकप्रदेशावगाढः परमाणुः यावदनन्ताणुकस्कन्धो वाऽनानुपूर्वी, 'दुपदेसोगाढे अवतन्त्रए द्विप्रदशावगाढो द्वणुकादिरवक्तव्यकं एत्थावगाहो दव्वाणं इभेण विहिणा - अणाणुपुव्विदव्वाणं परमाणूर्ण नियमा एगम्मि चैव पदेसेऽवगाहो भवति, अवतव्वयदव्वाणं पुण दोपदेसियाणं एगमि बा दोसु वा, आणुपुव्विदव्वाणं पुण तिपदेखिगादीणं जहण्गेणं एगम्मि पदेसे उक्कोसेणं पुण जो खंधो जत्तिएहिं परमाणूहिं णिफण्णो सो तत् चैव परसेहिं ओगाहति, एवं जाव संखेज्जासंखेज्जपदेसिओ, अणतपदेसिओ पुण खंधो एगपदेसारद्धो एगपदेसुत्तरखुड्डी को ओव असंखेज्जेसु पदेसेसु ओगाहति, नानन्तेषु, लोकाकाशस्यासंख्येयप्रदेशात्मकत्वात्परतश्चावगाहनाऽयोगादित्यलं प्रसंगेन, शेषं सूत्रसिद्धं यावत् गमववहाराणं आणुपुव्विदव्वाई किं संखेज्जाई असंखेडजाई अणंताई, नेगमवव० आणु० नो संखज्जाई असंखज्जाई नो अणताई, एवं अणापुव्विदव्वाणिवि, तत्र असंख्यात्त क्षेत्रप्राधान्यात् द्रव्यावगाहक्षेत्रस्यासंख्येयप्रदेशात्मकत्वात्तुल्यप्रदेशावगाढानां च द्रव्यतया बहूनामध्येकत्वादिति । क्षेत्रद्वारे निर्वचन सूत्रं-- ' एगं दव्वं पडुच्च लोगस्स संखेज्जतिभागे वा होज्जे ' त्यादि, तथाविधस्कन्धसद्भावाद, एवं शेषेष्वपि भावनीयं यावद् 'देसूणे वा लोए होज्ज ' त्ति आह-अचित्तमहास्कन्धस्य सकळ लोकव्यापित्वात्क्षेत्र प्राधान्यविवक्षायामपि कस्मात्संपूर्ण एव लोको नोच्यते ? इति उच्यते, सदैवानानुपूर्व्यवक्तव्य कद्रव्य सद्भावात् जघन्यतोऽपि तत्प्रदेशत्र येणोनत्वाद् व्याप्तौ सत्यामपि तत्प्रदेशेष्वानुपूर्व्याः प्राधान्याभावाद्, उक्तं च पूर्वमुनिभिः - " महखंधापुण्णेवी अवत्तव्वगणाणुपुव्विदव्वाइं । जंदेसोगाढाई तदेसेणं स लोगोणो ॥ १ ॥ ण य तत्थ तस्स जुज्जइ पाघण्णं वावि तिवि ( तंमि ) देसंमि । तप्पाधन्नत्तणओ इहराऽभावो भवे तासि ॥ २ ॥ " अधिकृतानुपूर्वी स्कन्धप्रदेशकल्पनातो वा देशोन एव लोक इति, यथेोक्तमजीवप्रज्ञापनायां - " धम्मत्थिकाए धम्मत्थिकायस्स देखो धम्मत्थिकायस्स पदेसे, एवमधम्मागासे, क्षेत्रानुपूर्वी ॥ ४५ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy