SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीअनु०18शेषाणामपि नयानां संग्रहादीनां लक्षणमिदं शणत वक्ष्ये-अभिधास्ये इत्यर्थः। 'संगहित गाहा (*१३६-२६४) आभिमुख्येन गृहीत:-उपात्तः व्यवहारजुहारि वृत्ताला संगृहीतः पिंडितः, एकजातिमापन्ना अर्थाः विषया यस्य तत्संगृहीतपिंडितार्थ संग्रहस्य वचनं 'समासतः संक्षेपत: गवते तीर्थकरगणधरा सूत्रशब्दाः इति, एतदुक्तं भवति-सामान्यप्रतिपादनपरः खल्वयं, सदित्युक्ते सामान्यमेव प्रतिपद्यते, न विशेषान् , तथा च मन्यते-विशेषाः सामान्य-11 | तोऽर्थान्तरभूताः स्युरनर्थान्तरभूता वा ?, यद्यन्तिरभूता न सन्ति, सामान्यादर्थान्तरत्वात् , खपुष्पवत् , अथानान्तरभूताः सामान्यमात्रमे| व तत्तव्यतिरिक्तत्वात्स्वरूपवत् पर्याप्तं व्यासेन, उक्तः संग्रहः। 'बच्चई' इत्यादि, ब्रजति निराधिक्य चयनं चय: अधिकश्चयो निश्चयः-सामान्य | विगतो निश्चयो विनिश्चय:-विगतसामान्यभावः बदर्थ-तन्निमित्तं, सामान्याभावायेति भावना, व्यवहारो नयः, क- सर्वद्रव्येषु-सर्वद्रव्यविदोषये, तथा च विशेषप्रतिपादनपरः खस्वयं पदित्युके विशेषानेव घटादीम् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात् , न तदतिरिक्तं सामान्य, तस्य अव्यवहारपतितत्वात , तथा च सामान्य विशेषेभ्यो भिन्नमभिर्म वा स्याद् !, यदि भिन्न विशेषव्यतिरेकेणोपलभ्येत, अथाभिन्न विशेषमात्र 18| तत, वदव्यतिरिक्तत्वात , तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः आगोपालाशगनाद्यवबोधो, न कतिपयविद्वत्संबद्ध इति, तदर्थ ब्रिजति सर्वद्रव्येषु, आह च भाष्यकार:- भमरादि पंचवण्णादि णिच्छए जम्मि वा जणवयस्स । अत्थे विणिच्छओ सो विणिन्छियत्थोत्ति जो गझो ॥१॥ बहुतरओति य तं चिय गमेइ संतेवि सेसए मुयइ । संववहारपरतया ववहारो लोगमिच्छतो ॥ २॥' इत्यादि, उक्तो व्यवहार 181 इति गाथार्थः । 'पच्चुप्पण्णगाही गाहा (१३७-२६४) साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्न भिन्नेषूक्त ॥१२४॥ ला(वात्म ) स्वाभिकमित्यर्थ: तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही स ऋजुसूत्र ऋजुश्रतो वा नयविधिर्विज्ञातव्यः, तत्र ऋजु-वर्तमानं अती- " वानागतपरित्यागात् वस्त्वखिलं तत् सूत्रयति-गमयतीति ऋजुसूत्रः, यद्बा ऋजु वक्रषिपर्ययात् अभिमुखं भुतं तु ज्ञानं, ततश्चाभिमुखं ज्ञानमस्येति CREASOKAAR
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy