________________
श्री
अनुयोग
।
अनवस्थितादि पल्याः
चूर्णी
GI
॥७९॥
सीसपहेलिको परमरासी एतेहिं गणणाभिलावणसंववहारे ण कज्जइत्ति अतो एते रासी असंल्लप्पा, एवइयं कारणमासज्ज भणितं असंलप्पा लोगा भरिया इति । अहवा अणवडियसलागपडिसलागमहासलागपल्लाणं सरूवे गुरुणा [कए] भणिते सीसो पुच्छति-ते कहं भरेयव्वा, गुरू आह-एवंविहसलागाण असंलप्पा लोगा भरिया, संलप्प भरिया णाम समट्ठाणसंलप्पा, असंलप्पा ससिखा इत्यर्थः, तथावि उक्कोसगं संखेज्जगं ण पावतिचि भणिते सीसो पुच्छह, सीसो पुच्छइकथं उक्कोससंखेज्जगसरूवं जाणियव्वं १, उच्यते, से जहानामए मंचे इत्यादि उवसंहारो-एवं अणवट्ठियसलागांहिं सलागापल्ले पक्खिप्पमाणीहि तत्तो य पडिसलागापल्लं ततोवि महासलागापल्ले होहिति सा सलागा जा तं उक्कोसगं| संखेज्जगं पाविहिति ॥ इदाणि उक्कोसगसंखेज्जगपरूवणत्थं फुडतरं इमं भण्णति, जहा तंमि मंचे आमलएहिं पक्खिप्पमाणेहिं होहिति तं आमलयं तं मंचं भरेहित्ति अण्णं आमलगं ण पडिच्छइत्ति, एवमुक्कोसयं संखेज्जयं दहब्ब, तस्स इमा परूवणा-जंचुदीवप्पमाणमेत्ता चत्तारि पल्ला-पढमो अणवट्ठियपल्लो वितितो सलागापल्लो तइओ पडिसलागापल्लो चउत्थो महासलागापल्लो, एते चउरोपि रयणप्पभापुढवीए पढमं रयणकंडं जोयणसहस्सावगाढं भित्तूण बितिए वेरकंडे पतिट्ठिया हेट्ठा, इमा ठवणा, एते ठविया एगो गणणं णोवेति दुप्पभिति संखत्ति काउं, तत्थ पढमे अपवट्ठियपल्ले दो सरिसवा पक्खित्ता एवं जहणं संखेज्जतं, तो एगुत्तरबुड्डीए तिण्णि चतुरो पंच जाव सो पुणो अण्णं सरिसवं ण पडिच्छइत्ति ताहे असब्भावपट्ठवणं पडुच्चत्ति तं कोऽवि देवो दाणवो वा उक्खित्तुं वामकरयलि काउं ते सरिसवे जंबुद्दीवादिए दीवे समुद्दे पक्खिविज्जा जाव णिट्ठिया ताहे सलागापल्ले एगो सिद्धत्थतो छूढो, सा सलागा, ततो जहिं दीवे समुद्दे वा सिद्धत्थतो निहितो सह तेण आरेण जे दीवसमुद्दा तेहिं
RecASAROSCALLO