________________
श्री अनुयोग चूण
।। ५१ ।।
जं ते तहट्टियमेव जम्दा अत्रेण दंडाइणा उत्तेमि (ओमिणि) ज्जति तम्हा तं दंडाइयं ओमाणं भण्णति तं च, सो य चउहत्थो दंडो भण्णति, खत्तं खातं इट्टगादिणा, चितं करवत्तेणं करकचितं, सेसं कंठ्यं, गणणप्यमाणं गणणा संखेज्जं दब्धं च उभयभावो वाण विरोहो, विविहे भितिवेयणत्थे अत्थसन्भावा आयव्वयं निव्वित्ततित्ति, जं पुव्यं तं आयव्ययं करेंतस्स जं संसिता, दव्वातो ण णिव्वतिलक्खणं भवति, तुलारोवियतदुभयदब्वकमेयस्स पडिरूवं अण्णं माणं पडिमाणं, तं च गुंजादि, अहवा गुंजादिणामप्पमाणातो जम्हा मेयस्स पमाणं णिष्फज्जति तम्हा तं मेयं पडिमाणप्यमाणं, सपादगुंजा काकणी मासचंतुब्भागो वा काकणी, एवं कम्म - मासको चतुः काकणिक इत्यर्थः, अड्डयालीसं काकिणीउ मंडलतो, संखप्पवालाण उत्तरापहे परिमाणबोहिताण कयविकयो सिलति गंधपज्जगाती, वकंति वा रतंति वा एगई, तं कक्केयणादि रयणं इंदणीलादि सब्बुत्तमं । इदाणिं खेत्तप्यमाणं, खतं जेण मिज्जइ तं खत्तपमाणं तत्थ विभंगणिष्फण्णं अणेगविहं अंगुलादि, दो हत्था कुच्छी, सेढित्ति श्रेणिः, का एसा सेढी, उच्यते, सेढी लोगातो णिष्फज्जति, सोय लोगो चोदसरज्जूसितो हेहा देभ्रूणसत्तरज्जुविच्छिण्णो तिरियलोयमज्झे एगं बंभलोयमज्झे पंच उवरिं लोगन्ते एकरज्जुविच्छिण्णों, रज्जु पुण सर्वभ्ररमणसमुद्दपुरत्थिमपच्चत्थिमवेइयंता, एस लोगो बुद्धिपरिच्छेतेण संवट्टेउं घणो कीरति, कहं १, उच्यते, णालियाए दाहिणिल्लमहोलोयखंड हेट्ठादेभ्रूणतिरज्जु विच्छिष्णं उवरिं रज्जुअसंखेज्जभागविच्छिण्णं अतिरित्त्सत्तरज्जूसितं, एतं घेत्तुं ओमत्थियं उत्तरे पासे संघाइज्जर, इदाणिं उडलोगे दो दाहिणिल्लाई खंडाई बंभलो यबहुमज्झदेसभागे बिरज्जुविच्छिष्णाई सेसंतेसु अंगुलसहस्सदोभागविच्छिण्णाई देभ्रूणअधुट्ठरज्जूसियाई, एताई घेतुं विवरियाई संघाइज्जंति, एवं कतेसु किं जायं ?, हेडिमलोग देभ्रूणचतुरज्जुविच्छिण्णं सातिरित्तसत्तरज्जूसितं देभ्रूणसत्तरज्जुबाहलं उवरिल्लमर्द्धपि अंगुलसहस्स
लोकघनीकरणं.
॥ ५१ ॥