________________
अंगुल
अनुयोग चूर्णी
मानादि
॥५२॥
SANSAR
दोभागहियं तेरज्जुविच्छिण्णं देसूणसत्तरज्जूसियं पंचरज्जुवाहल्लं, एयं घेत्तुं हेडिल्लस्स अद्धस्स उत्तरे पासे संघाइज्जइ, जं तं अहेखंडस्स सत्तरज्जुअहियं उवरि घेत्तुं उत्तरिखंडस्स जतो बाहल्लं ततो उड्डायतं संघाइज्जइ, तहावि सत्तरज्जुतो ण पूरति, ताहे जं| दक्खिणिल्लखंडं तस्स जमहिगं बाहल्ले तो तस्सद्धं छित्ता उत्तरतो बाहल्लि संघाइज्जा, एवं किं जायं?, वित्थारतो आयामओ य सत्तरज्जुबाहल्लतो रज्जुते असंखभागेणाहियाउ छरज्जू, एवं एस लोगो ववहारतो सत्तरज्जुघणो दिट्ठो, एत्थं जं ऊणातिरित्तं तं बुद्धीए जधा जुज्जइ तहा संघातेज्जा, सिद्धंते य जत्थ जत्थ अविसिट्टे सेढीए गहणं तत्थ तत्थ एताते सत्तरज्जुआयताए अवगंतव्वं, पयरस्सवि एयस्स चेव सत्तरज्जुगहणं, लोकस्स पयरीकते तस्स तुल्लपदेसत्तणओ ण विसेसगहण कज्जति, अलोगे अतिभावप्पमाण आकतित्तणतो अलोगप्पमाणं भवति । 'से किं तं अंगुले' इत्यादि, अणवट्ठियमातंगुलं, पुरिसप्पमाणाणवट्ठियत्तणतो, | कह ?, उच्यते, जतो हु समाणवट्ठीकालवेक्खत्तणतो, जे जत्थ काले पुरिसा तेसिं जं अंगुलं तं आयंगुलं, ववहारियपरमाणुउस्से
धातो जणिप्फणं तं उस्सेहंगुलं, तं च अवडियमेगं, उस्सेहंगुलातो कागणिरयणस्स कोडीप्पमाणमाणियं, ततो कोडीतो बद्धमा| णसामिस्स अद्धंगुलप्पमाणमाणियं, ततो उ पमाणातो जस्संगुलस्स पमाणमाणिज्जइ तं पमाणंगुलं, अट्ठसयअगुलेण जं पमाणं | णिप्फाईज्जइ तं तेणप्पमाणेण णिप्फाइयज्जत्तणउ प्पमाणजुत्ते पुरिसे भण्णति, दोणीए जलदोणभरणरेयणमाणुवलंभाओ माणजुत्ते भवति, वइरमिव सारपोग्गलोवचियदेहे तुलारोविते अद्धभारुम्मिते ओमाणजुत्ते भवति, चक्किमाति उत्तमा ते णियमा तप्पमाणजुत्ता भवंति, जतो भण्णंति 'माणुम्माण गाधा (*९६-१५६) करादिसु संखादिया लक्षणा मसतिलगादिया वञ्जणा अप्पका| धादिया गुणा, सेसं कंख्यं । उत्तिमज्झिमाहमपुरिसे दसयति-'होति पुण' गाहा (*९७--१५७) एकेकभेददंसगो पुणसद्दी, अट्ठ
% A5%