________________
अनुयोग चूणों
संहनना द्यानुपूर्व्यः नाम च
याकमेण दिट्ठव्वं, सेसं कंठ्यं । गणणाणुपुविसुत्तं (११६-१०१) गणणत्ति-परमाण्वादिराशेः [परिज्ञाने संख्यानं गणणा, संठाकणाणुपुचि सुत्तं (११७-१०१) तत्थ संठाणं दुविहं-जीवमजीवेसु, जीवेसु सरीरागारणिव्वत्ति, मणुयाणं जस्स उस्सेहे अट्ठसयंगुलु
|व्विद्धो तावतियं चेव आययपुहुत्तविच्छिण्णा तं चतुरंसं, उस्सन्नमेव समा सव्वावयवा, जस्स णाभीतो उवरिं समचतुरंससी अंगोवंगा ॥४१॥ नेव अहो तं नग्गोहपरिमंडलं, जंमि अहोसमा अवयवा उवरि विसमा तं साति, जस्स बाहुग्रीवाशिरंणाभीए य अधो समचउरंसं विसमेसु
5वा अंगुवंगेसु पट्ठीहि तयं अतीव संखित्तं सुण्णयं च तं च खुज्जं, सव्वे अंगुवंगावयवा अतीव हस्सा जस्सतं वामणं, असमगं अंगोवंगा यज
धुत्तपमाणतो इंसि अधिया अ ऊणा वा जस्स तं हुंडं संठाणं, अजीवसु संठाणाणुपुवी-परिमंडले य वट्टे तसे चतुरंसमायए य, एते। | जहा विणयसुते, संघयणाणुपुन्वीवि एत्थेव वत्तव्या, सामायारियाआणुपुव्वीसुत्तसरूवं [११८-१०२] से जहा आवस्सगे तहा
वत्तव्यं, भावाणुपुब्बिसुत्तं कंठ्यं, आणुपुव्विपदं गतं । इदाणिं णाम, तस्सिमं णिरुतं- वत्थुणोऽभिहाणं पज्जवभेदाणुसारि तं | णामं । पतिभेतं यण्णमते पडिभेदं जाति जं भणितं ॥ १ ॥ तं च दसविधं-एगनामादि, तत्थ एगनाम एगरस | भावो एगत्तं तेण णमते एगणाम, एगं वा दव्वं गुणं पज्जवं णामेति–आराधयतित्ति जं तं एगनामं, अभेदभावप्रदर्शनं एगनाम इत्यर्थः, एत्थ सुत्त गाहा 'णामाणि जाणि' (*१७-२०५ ) इत्यादि, दव्वाण जहा जीवो, तस्स गुणो णाणादि पज्जवो रइगाइ, अजीवदव्वाण परमाणुमादिण गुणो वन्नादि पज्जवो एगगुणकालकादि, सेसं कंठ्यं । दुणाम जहाभेदं | उवउज्जिय सुत्तसिद्धं भाणितव्वं णाम, तत्थ चोदक आह-किं धम्मादियाण गुणपज्जवा णत्थि जतो पुग्गलत्थिकारणं देसेइ, ण | धम्मादिएसु?, आचार्याह-सव्वदव्याण गुणपज्जवा अस्थि, किं तते?, उच्यते, गतिगुणं धम्मदवं ठितिगुणो अधम्मो अवगाहगुणमा
SASURANUSA
CRECRACREATRE