SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णी ॥४२॥ CRACCURALAKARACHANA |गासं उवजोगगुणा जीवा वत्तणागुणो कालो, अगुरुयलहुयपज्जवा अर्णता एतेसिं, इह पोग्गलत्थिकाए इंदियपच्चक्खत्तणतो सुह-1वविधनान पनवणगहणत्थं । छांदसत्ता ग दोसो णामाभिहाणं तं पायतसीलीए पाययलक्खणेण वा इमं तिहा भण्णति,इत्थी पुरिसोणपुंसगं च सेस ति-नि भावाः णामे कंठ्यं, चउणामसुत्तं, पद्यानि पयांसि अत्र 'आगम उदनुबन्धः स्वराईत्यात्परः आगच्छतीत्यागमः, आगम उकारानुबंधः स्वरादंत्यात्परो भवति, ततः सिद्धं पद्मानीत्यादि, सेत्तं आगमेण, लोपनादपि तेऽत्र इत्यादि, अनयोः पदयोः संहिताना ' एदोत्परः पदान्ते | | लोपमकारः' (का. ११५) पदांते यौ एकारौकारौ तयोः परः अकारो लोपमापद्यते, ततः सिद्धं तेऽत्र, पटोत्र, से तं लावणं, से कितं & कापयतीए ?, यथा अनी एती इत्यादि, एतेषु पदेषु 'द्विवचनमनौ' (का.६२) द्विवचनमौकारान्तं यन्त्र भवति तल्लक्षणांतरेण स्वरे परतः प्रकृत्यादि, सिद्धं अग्नी एतौ इत्यादि, विकारे दंडस्य अग्रमित्यादि 'समानः सवर्णे दीर्घो भवति परश्च लोपमापद्यते' (का. २४) | सिद्धं दंडाग्रमित्यादि, सेत्तं विकारेण । पंचनामसुत्तं कंठं । छव्विहनामे सुत्तं, तत्थ उदइयत्ति उदये भवः औदयिकः, अट्ठविहकम्मा 3|पोग्गला संतावत्थातो उदीरणावलियमतिक्रान्ता अप्पणो विपागेण उदयावलियाए वट्टमाणा उदिनाओत्ति उदयभावो भन्नति, उदय| णिफण्णो णाम उदिण्णेण जेण अण्णो निप्फादितो सो उदयणिफण्णो, सो दुविहो-जीवदव्वे अजीवदब्वे वा, तत्थ जीवे कम्मोदएण जो जीवस्स भावो णिब्बत्तितो जहा णेरइते इत्यादि, अजीवेसु जहा ओरालियदव्ववग्गणेहितो ओरालियसरीरप्पयोगे दब्वे घेत्तूणं तेहिं | ओरालियसरीरे णिव्वत्तेइ णिव्वत्तिए वा तं उदयनिष्फण्णो भावो, ओरालियसरीरं ओरालियसरीरणामकम्मोदयातो भवतीत्यर्थः, ॥४२॥ |शरीरपयोगपरिणामितं वा दवं, एस अजीवोदयणिफण्णो भावो, एवं विउव्विया आहरगा तेयकम्मावि दुभेदा भाणियव्वा, को पुण सरीरप्पयोगपरिणामो ?, उच्यते, वण्णगंधरसभावणिबत्तिकरणं, तहा आणापाणभासमणादिया य णेयव्वा, उवसमि SACRAKAR
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy