________________
श्रीअनुयोगद्वाराणां चूणिः श्रीहरिभद्राचार्यकृता वृत्तिश्च.
प्रसिद्धताकारिणी – रतलाम श्री ऋषभदेवजी केशरीमलजी श्वेतांबर संस्था. कालीयावाडीवास्तव्यश्रेष्ठिरायचंद्र दुर्लभदास मगनलालनेमचन्द्राभ्यां, श्रीमद्विजयकमलसूरिकृतोपदेशात् दत्तसाहाय्येन.
मुद्रणकृत इन्दौर पीपलीबजार श्रीजैनबन्धुयन्त्रालयाधिपः शाः जुहारमल मिश्रीलाल पालरेचा. विक्रम संवत् १९८४ क्राइस्ट १९२८
प्रतयः ५००
वीर संवत् २४५४
पण्यं २-०-०