________________
C
प्रशस्तोभावोपक्रमः
श्रीअनु०से पवरो कओ, तेणं कालेणं अस्सवाहणियाए गच्छंतेण दिह, भणियं चऽणेण-कणेयं खणावितं ?, अमच्चेण भणियं-सामिराय ! तुम्हेहिं चेव, हारि.वृत्तोलाकहंपि य?, अवलोयणाए कहिए परितुढेण संवड़णा कता, एसवि अपसत्थो भावोवकमोत्ति, उक्तोऽप्रशस्तः । इदानी प्रशस्त: उच्यते, तत्र |
श्रुतादिनिमित्तमाचार्यभावोपक्रमः प्रशस्त इति, आह-व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्या॥३०॥
गत्वात् ,उक्तं च-" गुर्वायत्ता यस्माच्छाखारम्भा भवंति सर्वेऽपि । तस्माद् गुवाराधनपरेण हितकांक्षिणा भाव्यम् ॥ १॥ तथा | भाष्यकारेणाप्यभ्यधायि-'गुरुचित्तायत्ताई वक्खाणगाई जेण सव्वाइं । जेण पुण सुप्पसणं होति तयं तं तहा कुज्जा ॥ १ ॥ आगारिंगित
कुसलं जइ सेयं वायसं वदे पुज्जा । तहविय सिं णवि कूडे विरहंमि य कारणं पुच्छे ॥ २ ॥ निवपुच्छिएण भणिओ गुरुणा गंगा कओ लामुद्दी वहति ? । संपाडितवं सीसो जह तह सम्वत्थ कायव्व ॥ ३॥" मित्यादि, आह-ययेवं गुरुभावोपक्रम एवाभिधातव्यो न शेषाः, निष्प्र
योजनत्वात् , न, गुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात् , तथा च देशकालावपेक्ष्य परिकर्मनाशी द्रव्याणामुदकौदनादीनामाहारादिकार्येषु कुर्वन विनेयो गुरोईरति चेतः, अथवोपक्रमसाम्यात्प्रकृते निरुपयोगिनोऽप्यन्यत्रोपयोक्ष्यन्त इत्यलं प्रसङ्गेन, उक्त इतरः । अधुना | शास्त्रीयप्रातिपादनायाह- अहवे ' त्यादि (७०-५१ ), यद्वा प्रशस्तो द्विविध:-गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च, तत्र गुरुभावोपक्रमः प्रतिपादित ' एव, शाम्प्रभावोपक्रमं तु प्रतिपादयन्नाह- अहवे, त्यादि, अथवेति विकल्पार्थः, उपक्रमोभावोपक्रमः पविधः प्रज्ञप्तस्तद्यथा-'अणुपुवी' त्यादि, उपन्याससूत्रं निगदसिद्धमेव, से किं त' मित्यादि (७१-५१), इह पूर्व | प्रथममादिरिति पर्यायाः, पूर्वस्य पश्चाद्नुपूर्व तस्य भाव इति 'गुणवचनब्राह्मणादिभ्यः कर्मणि व्यञ् चेति (पा. ५-१-१२४) स चायं भावप्रत्ययो नपुंसकलिङ्गे यब्करणसामर्थ्याच्च स्त्रीलिङ्गेऽपि, तथा हि तस्मादनुपूर्वभावः आनुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, व्यादि
॥३०॥