SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ C प्रशस्तोभावोपक्रमः श्रीअनु०से पवरो कओ, तेणं कालेणं अस्सवाहणियाए गच्छंतेण दिह, भणियं चऽणेण-कणेयं खणावितं ?, अमच्चेण भणियं-सामिराय ! तुम्हेहिं चेव, हारि.वृत्तोलाकहंपि य?, अवलोयणाए कहिए परितुढेण संवड़णा कता, एसवि अपसत्थो भावोवकमोत्ति, उक्तोऽप्रशस्तः । इदानी प्रशस्त: उच्यते, तत्र | श्रुतादिनिमित्तमाचार्यभावोपक्रमः प्रशस्त इति, आह-व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्या॥३०॥ गत्वात् ,उक्तं च-" गुर्वायत्ता यस्माच्छाखारम्भा भवंति सर्वेऽपि । तस्माद् गुवाराधनपरेण हितकांक्षिणा भाव्यम् ॥ १॥ तथा | भाष्यकारेणाप्यभ्यधायि-'गुरुचित्तायत्ताई वक्खाणगाई जेण सव्वाइं । जेण पुण सुप्पसणं होति तयं तं तहा कुज्जा ॥ १ ॥ आगारिंगित कुसलं जइ सेयं वायसं वदे पुज्जा । तहविय सिं णवि कूडे विरहंमि य कारणं पुच्छे ॥ २ ॥ निवपुच्छिएण भणिओ गुरुणा गंगा कओ लामुद्दी वहति ? । संपाडितवं सीसो जह तह सम्वत्थ कायव्व ॥ ३॥" मित्यादि, आह-ययेवं गुरुभावोपक्रम एवाभिधातव्यो न शेषाः, निष्प्र योजनत्वात् , न, गुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात् , तथा च देशकालावपेक्ष्य परिकर्मनाशी द्रव्याणामुदकौदनादीनामाहारादिकार्येषु कुर्वन विनेयो गुरोईरति चेतः, अथवोपक्रमसाम्यात्प्रकृते निरुपयोगिनोऽप्यन्यत्रोपयोक्ष्यन्त इत्यलं प्रसङ्गेन, उक्त इतरः । अधुना | शास्त्रीयप्रातिपादनायाह- अहवे ' त्यादि (७०-५१ ), यद्वा प्रशस्तो द्विविध:-गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च, तत्र गुरुभावोपक्रमः प्रतिपादित ' एव, शाम्प्रभावोपक्रमं तु प्रतिपादयन्नाह- अहवे, त्यादि, अथवेति विकल्पार्थः, उपक्रमोभावोपक्रमः पविधः प्रज्ञप्तस्तद्यथा-'अणुपुवी' त्यादि, उपन्याससूत्रं निगदसिद्धमेव, से किं त' मित्यादि (७१-५१), इह पूर्व | प्रथममादिरिति पर्यायाः, पूर्वस्य पश्चाद्नुपूर्व तस्य भाव इति 'गुणवचनब्राह्मणादिभ्यः कर्मणि व्यञ् चेति (पा. ५-१-१२४) स चायं भावप्रत्ययो नपुंसकलिङ्गे यब्करणसामर्थ्याच्च स्त्रीलिङ्गेऽपि, तथा हि तस्मादनुपूर्वभावः आनुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, व्यादि ॥३०॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy