________________
x
॥ २९ ॥
श्रीअनु० | पक्रम्यन्ते-योग्यतामापाद्यन्ते आदिशब्दाद्विनाशकारणगजेन्द्रवधादिपरिग्रहः ‘से त' मित्यादि निगमनं । ‘से किं त' मित्यादि,
अप्रशस्तहारि.वृत्ती (६८-४८) कालस्य वर्तनादिरूपत्वात् द्रव्योपक्रम एवोपचारात् कालोपक्रम इति, चंद्रोपरागादिपरिज्ञानलक्षणो वा, यद्वा जंण' मित्यादि, भावोप
यन्नालिकादिभिः काल उपक्रम्यते--ज्ञानयोग्यतामापाद्यते, नालिका-घटिका, आदिशब्दात् प्रहरादिपरिग्रहः, 'से त' मित्यादि निगमनवाक्यं, क्रमः भावोपक्रमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोऽआगमतस्तु प्रशस्तोऽप्रशस्तति, तत्राप्रशस्तो डोडिणिगणिकामा-12 त्यादीनां, एत्थोदाहरणानि-एगा मरुगिणी, सा चिंतेति-किह धूताओ सुहिताओ होज्जत्ति ?, तो जेहिता धूया सिक्खाविया, जहा-वरंती मत्थए
पण्हीए आहणिज्जासि, ताए आहतो, सो तुट्ठो पादं महितुमारदो, ण दुक्खावियत्ति, तीए मायाए कहियं, ताए भणिय-जं करेहि तं करेहि सण एस किंचि तुज्झ अवर ज्झतित्ति, वितिया सिक्खाविया, तीएवि आहओ, सो मंखित्ता उवसंतो, सा भणति--तुमंपि वीसत्था विहर, णवरं
झंखणओ एसोत्ति, तइया सिक्खविया, तीएवि आहओ, सो रुट्ठो, तेण दढं पिट्टियां धाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए मायाए &कहियं, पच्छा कवि अणुगमिओ-अम्ह एस कुलधम्मोत्ति, धूया य भणिया--जहा देवयस्स वट्टिज्जासित्ति, मा छहिहिति । एगम्मि जयरे खचउसट्ठिकलाकुसला गणिया, तीए परभावोवकमणनिमित्तं रतिघरम्मि सव्वाओ पगतीओ नियनियवावारं करेमाणीओ आलिहावियाओ,
तत्थ य जो जो बट्टइमाई एइ सो सो नियं २ सिप्पं पसंसति, णायभावो त सुअणुयत्तो भवति, अणुयत्तिओ य उवयारं गाहिओ खद्धं खद्धं दव्वजातं वितरेति, एसवि अपसत्थो भावोवकमो । एगम्मि णयरे कोई राया अस्सवाहणियाए सह अमच्चेण णिग्गओ, तत्थ य से अस्सेणऽबाधेणं खलिणे काइया वोसिरिया, खल्लरं बद्धं, तं च पुढविथिरत्तणओ तहडियं चेव रण्णा पडिनियत्तमाणेण सुइरं निज्झाइयं, चिंतियं का।। २९॥ चाणेण--इह तलागं सोहणं हबइत्ति, ण उण वुत्तं, अमच्चेणं इगितागारकुसलेण रायाणमणापुच्छिय महासरं खणावियं चेव, पालीए आरामो
BASCO