SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ x ॥ २९ ॥ श्रीअनु० | पक्रम्यन्ते-योग्यतामापाद्यन्ते आदिशब्दाद्विनाशकारणगजेन्द्रवधादिपरिग्रहः ‘से त' मित्यादि निगमनं । ‘से किं त' मित्यादि, अप्रशस्तहारि.वृत्ती (६८-४८) कालस्य वर्तनादिरूपत्वात् द्रव्योपक्रम एवोपचारात् कालोपक्रम इति, चंद्रोपरागादिपरिज्ञानलक्षणो वा, यद्वा जंण' मित्यादि, भावोप यन्नालिकादिभिः काल उपक्रम्यते--ज्ञानयोग्यतामापाद्यते, नालिका-घटिका, आदिशब्दात् प्रहरादिपरिग्रहः, 'से त' मित्यादि निगमनवाक्यं, क्रमः भावोपक्रमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोऽआगमतस्तु प्रशस्तोऽप्रशस्तति, तत्राप्रशस्तो डोडिणिगणिकामा-12 त्यादीनां, एत्थोदाहरणानि-एगा मरुगिणी, सा चिंतेति-किह धूताओ सुहिताओ होज्जत्ति ?, तो जेहिता धूया सिक्खाविया, जहा-वरंती मत्थए पण्हीए आहणिज्जासि, ताए आहतो, सो तुट्ठो पादं महितुमारदो, ण दुक्खावियत्ति, तीए मायाए कहियं, ताए भणिय-जं करेहि तं करेहि सण एस किंचि तुज्झ अवर ज्झतित्ति, वितिया सिक्खाविया, तीएवि आहओ, सो मंखित्ता उवसंतो, सा भणति--तुमंपि वीसत्था विहर, णवरं झंखणओ एसोत्ति, तइया सिक्खविया, तीएवि आहओ, सो रुट्ठो, तेण दढं पिट्टियां धाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए मायाए &कहियं, पच्छा कवि अणुगमिओ-अम्ह एस कुलधम्मोत्ति, धूया य भणिया--जहा देवयस्स वट्टिज्जासित्ति, मा छहिहिति । एगम्मि जयरे खचउसट्ठिकलाकुसला गणिया, तीए परभावोवकमणनिमित्तं रतिघरम्मि सव्वाओ पगतीओ नियनियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो बट्टइमाई एइ सो सो नियं २ सिप्पं पसंसति, णायभावो त सुअणुयत्तो भवति, अणुयत्तिओ य उवयारं गाहिओ खद्धं खद्धं दव्वजातं वितरेति, एसवि अपसत्थो भावोवकमो । एगम्मि णयरे कोई राया अस्सवाहणियाए सह अमच्चेण णिग्गओ, तत्थ य से अस्सेणऽबाधेणं खलिणे काइया वोसिरिया, खल्लरं बद्धं, तं च पुढविथिरत्तणओ तहडियं चेव रण्णा पडिनियत्तमाणेण सुइरं निज्झाइयं, चिंतियं का।। २९॥ चाणेण--इह तलागं सोहणं हबइत्ति, ण उण वुत्तं, अमच्चेणं इगितागारकुसलेण रायाणमणापुच्छिय महासरं खणावियं चेव, पालीए आरामो BASCO
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy