________________
CANC
श्रीअनु |नैगमो भणति-पण्णां प्रदेशः, तद्यथा-धर्मप्रदेशः, अत्र धर्मशब्देन धर्मास्तिकायः परिगृह्यते तस्य प्रदेशो धर्मप्रदेशः, एवमधर्मादिष्वपि योज्यं, नये प्रदेश हारि वृत्तो का | यावद् देशप्रदेश इत्यत्र देशो ब्यादिभागस्तस्य प्रदेश इति, सर्वत्र षष्ठीतत्पुरुषसमासः, सचापि सामान्यविवक्षया एकः, विशेषविषक्षयाऽनेक इति, 18 दृष्टान्तः ॥१०७॥
एवं वदन्तं नैगम संग्रहो भणति-यद् भणसि षण्णां प्रदेशः तन्न भवति, कस्माद्?, यस्माद्यो देशप्रदेशःस तस्यैव द्रव्यस्य, तदव्यतिरिक्तत्वाद्देशस्य,दि। यथा को दृष्टान्त इत्यत्राह-दासेन मे खरः क्रीत:, दासोऽपि मे खरोऽपि मे, तत्संबन्धित्वात् खरस्य, एतावता साधर्म्य, तन्मा भण-पण्णां प्रदेश: षष्ठस्य वस्तुतोऽविद्यमानत्वात् , परिकल्पने च प्रभूततरापत्तेः, भण पंचानां प्रदेश इत्यादि, अविशुद्धश्चायं संग्रहः, अपरसामान्याभ्युपगमात्, एवं वदन्तं संग्रहं व्यवहारो भणति-यद्भसि पञ्चानां प्रदेशस्तन्न भवति-न युज्यते, कस्माद्, यदि पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यात्मकं भवति तद्यथा हिरण्यं वेत्यादि एवं प्रदेशोऽपि स्यात ततो युध्येत वक्तुं पञ्चानां प्रदेशः, न चैतदेवं, तस्मात् भण पञ्चविधः, पञ्चप्रकारः प्रदेशस्तद्यथा धर्मप्रदेश इत्यादि, इत्थं लोके व्यवहारदर्शनात् , एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यद्भणसि पञ्चविधः प्रदेशस्तन्न भवति, कस्माद् ?, यस्माद् यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: शब्दभुतिप्रामाण्यात्तथाप्रतीते: पञ्चविधः प्राप्तः, एवं च पंचविंशतिविधः प्रदेश: इति, तत् मा भण पञ्चविधः प्रदेशः, भण भाज्य: प्रदेशः, स्याद् धर्मस्येत्यादि, अपेक्षावशेन भाज्य: यो यस्यात्मीयः
स एवास्ति, परकीयस्य परधनवत् निष्प्रयोजनत्वात् खरविषाणवदप्रदेश एवेत्यतः स्याद्धर्मस्य प्रदेश इति, एवं ऋजुसूत्रं साम्प्रतं शब्दो भणति& भाज्यः प्रदेशस्तन्न भवनि, कस्माद् ?, यस्मादेवं ते धर्मप्रदेशोऽपि स्याद्धर्मप्रदेश इति विकल्पस्यानिवारितत्वात् स्यादधर्मप्रदेश इत्याद्यापत्तेः, अन- H ॥१०७॥ कावधारणादनवस्था भविष्यति, तन्मा भण भाज्य: प्रदेशो, भण-धर्मप्रदेशः प्रदेशो धर्म इत्यादि, अयमत्र भावार्थ:-धर्मप्रदेश इति धर्मात्मकः प्रदेशः
स प्रदेशो नियमात् धर्मास्तिकायस्तदव्यतिरिक्तत्वात्तस्य, एवमधर्माकाशयोरपि भावनीय, एवं जीवात्मकः प्रदेशः प्रदेशो नोजीव इति, तज्जी-टू
CRORSCR500