SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आनुपूर्व्य धिकारः श्री अनुयोग चूर्णी ॥ २३॥ अवत्तव्वए य अट्ठ भंगा, एवं एते सव्वे छन्वीसं भंगाः, स्याद् बुद्धिः-किमत्थं भगोत्कीर्तनं ?, उच्यते, वक्तुरभिप्रेतार्थ , प्रतिप यं नयमतप्रदर्शनार्थ च, किंच-असंजुत्तं संजुत्तं वा समाणमसमाणं वा अण्णदव्वसंजोग जह चेव वत्ता दव्वविवक्खं करेति तहेव बैति णेगमववहारत्ति भंगसमुक्तित्तणा कता । इदाणि भंगोवदंसपत्ति तिपदेसित्तेणं आणुपुव्वीत्ति भंगो, परमाणुपोग्गलेणं अणाणुपुग्वित्ति भंगो, दुपदेसितेणं अव्वत्तव्यत्ति भंगो भवति, एवं बहुवयणेणवि तिणि भंगा भावेच्चा, तधा तिपदेसिएण परमाणुपोग्गलेण य आणुपुब्विअणाणुपुब्बित्ति भंगो भवति, एवं सब्वे संजोगभंगा भावेतव्वा, चोदक आह-नणु अट्ठपयफ्रूवणाए त्रिप्रदेशात्मिका आनुपूर्वीत्यादि लब्धं भंगुकित्तणाए य भण्णति अणुपुब्बीत्यादि, आणुपुब्विग्रहणे य कते अवगतमेव भवति जधा तिप देसिए ण अणाणुपुवित्ति भंगो, किं पुणो भंगोवदंसणाए भणाति जधा तिपदेसिता आणुपुव्वीत्यादि, आचार्य आह-सुणेहि जहा 3 संहिताइछविधव्याख्यानलक्षणे पदत्थं भाणिऊणं पुणो तमेवत्थं सवित्थर मुत्तफासियाए समासचालणापसिद्धीहि मणतस्स ण दोसो | तथा इहपि सु(यत्थे)पदपरूवणाए पदत्थमेत्ते उवदिट्ठा भंगसमुकित्तणे य हेतुविकले कते भयोचदंसणाए सहेतुभंगोवदंसणे सवित्थरे ण दोसो भवति, सेसं कठ्यं, गता भंगोवदंसणा। ‘से किंतं समोतारे' इत्यादि, सम्यक् अवतारो समोतारो अर्थाविरोधेनेत्यर्थः, समसंख्यावतारो वा समोतारो, जधा एगपदोसितो एगपएसिए दुपदेसितो दुपएसिए तिपएसिओ तिपदेसिए एवमादि, समाभिधाणे वा उतारो जधा उरालत्तणतो ओरालियदब्वा सव्वे ओरालियवग्गणाते समोयरंति, तहा अणुपुब्बिव्वेसु चेव उयरंति, एवं सेसा सहाणे माणियव्वा, णो परहाणेसुत्ति, गतो समोतारो । इयाणि 'से किं तं अणुगमे त्यादि, अर्थानुगमनमनुगमः अनुरूपार्थगमनं वा अनुगमः अनुरूपं वाऽन्तस्यानुगमनाद्वा अनुगमः सूत्रार्थानुकूलगमनं वा अनुगमः, एवं नयेष्वपि वक्तव्यं, संत-विज्जमानं पदं तस्स ट॥ २३ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy