________________
श्री
अनुयोग
चूर्णी
ROSCCTO
॥२२॥
| हिया पंचविधा 'अत्थपदपरूवणे' त्यादि (*१३-५३ ) अर्थ्यत इत्यर्थः अर्थः तेन युक्तं पदं अर्थपदं तस्स परूवणा कथितब्वे
आनुपूर्वीत्यादि, तेसिं चेव अत्थपदाण विगप्पकरणं भंगो, तेसिं जहासंभवं उच्चारणा उकित्तणा, भंगसमुत्कीर्तणे जो भंगो जेण अत्थ
धिकारः पदेण जेऽहिया अनपदेहि भवंति तहा देसइचिभगोवदंसणा भण्णति, अणुपुद्विमादियाण पयत्थाण सहाणपरट्ठाणावतारगवेसणमग्गो जो सो समोतारो, अणुपुद्विमादियाण चेव दव्वाण संतपदादिएहि अणेगधा जं अत्थाणुसरणं तं अणुगमोत्ति, इमा अत्थपदपरूवणा, 'तिपदेसिते अणुपुवी' इत्यादि, तिपदेसो खधो आणुपुव्वी जाता, तस्स अणुत्ति-पच्छाभागो पुव्वत्ति-आदिभागो अत्थओ मज्झभागो य, अहवा इतिसद्दातो मज्झभागो पुव्वट्ठो, एवं चउप्पदेसादयोवि उवउज्ज वत्तव्वा, परमाणुत्तणतो परमाणू तस्स किण्हादिमावेहिं पूरणगलणतणतो य पुग्गलता, सो अणाणुपुवी भन्नति, जतो तस्स ण अणुभागो पुव्वभागो वा अण्णो परमाणू तेण सो अणाणुपुष्वी, दो पदेसा जस्स खंधस्स सो दुपदेसो, अत्थपदपरूवणाए अवत्तव्यो भाणितव्यो, जतो तस्स पुच्चभागो पच्छभागो य अत्थि, ण मज्झभागो, सो एवंविहरूवेण ण आणुपुव्वीअणणुपुब्विलक्खणेसु अवतरतित्ति द्विप्रदेशिकः अवक्तव्यतां प्राप्तः, एतदेव अणुपुस्विमादी त्रितयं बहुवचनेन वक्तव्यं, अनंतद्रव्वसंभवात्, चोदक आह-किं एते अत्थपदा उक्कमेणं कता, जुत्तं कमणं अणणुपुत्री अव्वत्तव्वतं अणुपुव्वी य काउं, आचार्याह-अणाणुपुन्वीवि वाखावंगति ण दोसो, किं चान्यत्-आनुपुब्बीद्रव्यवहुत्वज्ञापनार्थ स्थानबहुत्वज्ञापनार्थ च पूर्वनिर्देशो, ततोऽल्पतरद्रव्यज्ञापनाथ अणानुपुथ्वी ततोऽल्पतरावक्तव्य-18॥२२॥ ज्ञापनार्थमवक्तव्य इत्यदोषः, गता अत्थपदपरूवणा । इदाणि भंगकित्तणा-तत्थ तिण्हं अत्वपदाणं एगवयणेण तिनि, अणुपुवि अणाणुपुवीए य चतुर्भगो, आणुपुचि अवत्तव्व ए य चतुर्भगो, अणाणुपुब्बी अवत्तव्वए य चतुर्भगो, आणुपुचि अणाणुपुव्वी