SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीअनुठाइहाधिकृतानुयोगविषयाकृतशास्त्रनाम आवश्यकश्रुतस्कन्धाध्ययनानि, नाम च यथार्थादिभेदात् त्रिविधं, तद्यथा-यथार्थमयथार्थमर्थशून्यं च, तत्र | आवश्यक-. हारि.वृत्तौ द यथार्थ प्रदीपादि अयथार्थ पलाशादि अर्थशून्य डित्यादि, तत्र यथार्थ शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यत एवमतस्तन्निरू निक्षेपाः पयन्नाह- तम्हा आवस्मयं' इत्यादि, (७-१० ) तस्मादावश्यकं निक्षेप्यामीत्यादि उपन्याससूत्रं प्रकटार्थमेव, चोदकस्त्वाह-खंधो नियमझ यणा अज्झयणावि य ण खंधवइरित्ता । तम्हा ण दोवि गेज्झा अण्णतरं गेण्ह चोदेति ॥१॥' आचार्यस्त्वाह-'खंधोत्ति सत्थनामं तस्स य IN| सत्थस्स भेद अझयाणा । फुड भिण्णत्था एवं दोण्ह गहे भणति तो सरी ॥१॥ साम्प्रतं यदुक्तं 'आवश्यकं निक्षेपस्यामी' त्यादि, तत्र जघ न्यतो निक्षेपभेदनियमनायाह-'जत्थ' गाहा (१-१०) व्याख्या-यत्र जीवादी वस्तुनि यं जानीयात् , के ?-निक्षेपं, न्यासमित्यर्थः, यत्तदोनित्याभिसंबंधात् तनिक्षिपेत् निरवशेष-समय, यत्रापि च, न जानीयात्समय निक्षेपजालं 'चतुष्क' नामादि भावान्तं निक्षिपेत् तत्र, यस्माद् *व्यापकं नामादिचतुष्टयमिति गाथार्थः। 'से किंत' मित्यादि (८-१०) प्रश्नसूत्र, अत्र 'से' शब्दो मागधदेशीप्रसिद्धः अथशब्दार्थे वर्तते, अथॐाशब्दश्च वाकयोपन्यासार्थ:- तथा चोक्त 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासार्थप्रतिवचनसमुच्चयेषु, किमिति परिप्रश्ने, तदिति सर्वनाम पूर्वप्रकान्तावमर्शि, अतोऽयं समुदायार्थ:-अथ किं तदावश्यक ?, एवं प्रश्ने सति आचार्यः शिष्यवचनानुरोधेनादराधानार्थ प्रत्युच्चार्य निर्दिशतिअवश्यकर्तव्यमावश्यक, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं यथा अंत करोतीत्यंतकः, प्राकृतशैल्या वा 'वस निवास' इति गुणशून्यमात्मानमावासयति गुणरित्यावासकै, चतुर्विध प्रज्ञप्न-चतस्रो विधा अस्येति चतुर्विध प्रज्ञप्त-प्ररूपितं अर्थतस्तीर्थकाद्भःसूत्रतो गणधरैः, तद्यथा-नामावश्य& कमित्यादि, 'से किं तमित्यादि (९-११) तत्र नाम अभिधानं नाम च तदावश्यकं च नामावश्यक, आवश्यकाभिधानमित्यर्थः, इह नाम्न इदंद ॥६॥ | लक्षणं 'यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ १ ॥ यस्य वस्तुनः 'ण'मिति
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy