________________
BRRIERREEERITERESENTERNORIERREERINEERINEERIES छार साभायारी
ગાથાર્થ : નિશ્ચયનયના મતે ઈચ્છાકારાદિશબ્દપ્રયોગથી ગ્રહણ કરી શકાય એવો આત્મપરિણામ જ છે 8 સામાચારી છે અને વ્યવહારના મતે “ઈચ્છાકાર' વગેરે દશપ્રકારના શબ્દનો પ્રયોગ સામાચારી તરીકે જાણવો.
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEE
यशो. - एस त्ति । एषा दशविधसामाचारी निश्चयनयतः 'गम्ययपः कर्माधारे' (सि० १-२-७४) इत्यनेन पञ्चभीविधानान्निश्चयनयमाश्रित्येत्यर्थः, इच्छाकारादिग्राह्यः= इच्छाकारादिना लिङ्गेनानुमेयः परिणामो विचित्रचारित्रावरणकर्मक्षयोपशमादिसमुत्थः । परिणामविशेष इति यावत् ।
चन्द्र. - 'गम्ययपः कर्माधारे' उपसर्गसहितधातुस्थाने 'त्वा' (क्त्वा) प्रत्ययस्थाने 'य' (यप्) प्रत्ययो । से भवति । यत्र च स प्रत्ययः स्पष्टं न दर्शितोऽस्ति । किन्तु अर्थापत्त्या गम्योऽस्ति । तत्र यदा गम्यो य(यप्) से प्रत्ययो भवति। तदा कर्मात्मकपदेन सह पञ्चमीविभक्तिः संयुज्यते, आधारात्मकपदेन च सह पञ्चमी संयुज्यते।
एवञ्चात्रापि 'निश्चयनयतः' इत्यत्र यप्प्रत्ययो गम्योऽस्ति । तस्मात् 'निश्चयनयं' इति कर्मात्मकपदेन सह तस्प्रत्ययोऽत्र संयोजितः । ततश्च 'निश्चयनयमाश्रित्य'इति अर्थो भवति । तस्प्रत्ययः पञ्चमीप्रतिपादक इति तु से प्रसिद्धमेव ।
विचित्रचारित्रावरणकर्मक्षयोपशमादिसमुत्थ इत्यादि । चारित्रपुरुषस्य दशविधश्रमणधर्मपञ्चविंशतिभावनादशविधसामाचार्यादीनि प्रभूतानि अङ्गानि सन्ति । ततश्च अङ्गानां वैचित्र्यात् चारित्रमपि विचित्रं भवति । तादृशस्य विचित्रचारित्रस्य आवरणीभूतानि कर्माण्यपि विचित्राण्येव । किञ्चित्कर्म क्षमात्मकं चारित्राङ्ग आवृणोति, किञ्चित्तु तपःप्रभृतिकं चारित्राङ्गं आवृणोतीत्येवंक्रमेण यावन्ति चारित्राङ्गानि, तावन्ति । चारित्रावरणकर्माणि भवन्ति । तत्र च यानि कर्माणि दशविधसामाचारीपरिणामात्मकस्य चारित्राङ्गस्य । आवरणीभूतानि सन्ति । तेषां उपशमक्षयक्षयोपशमादिभिः समुत्थः आत्मपरिणामविशेषः इच्छाकारादिसामाचारीति निश्चयनयाभिमतः पन्थाः ।
निश्चनयत:" मेम थाम श६ छे. वे व्या४२९नो मे नियम ? यो “त्वा'=य(यप्) प्रत्ययनो શું અર્થ જ ઈષ્ટ હોય. પણ ત્વા કે ય નો ઉલ્લેખ ન કર્યો હોય તો ત્યાં એ અર્થને જણાવવા માટે એ તાપ્રત્યયનું
४ माघार होय तेने पांयमी विमति मागे. महा ५२५२ “निश्चयनयमाश्रित्य" मे प्रमाणे त्वा प्रत्ययनो मर्थ ४ लेवानी छे. भेटले ही त्वा/य प्रत्ययना धर्भ मेवा निश्चयनय पहने तस् प्रत्यय यो छे. भेटले “निश्चयनयतः" मेम सणेल . भेटले ५३५२ तो "निश्चयनयमाश्रित्य" मेम ४ अर्थ लेवो. तस् मही पायमी विमति३५ लागतो छ. આ નિશ્ચયનયના મત પ્રમાણે ઈચ્છાકારાદિ લિંગ વડે=હેતુ વડે અનુમાન કરી શકાય એવો એનો વિચિત્ર છે છે પ્રકારના ચારિત્રાવરણકર્મોના ઉપશમ, ક્ષય કે ક્ષયોપશમથી ઉત્પન્ન થયેલો આત્માનો એક વિશેષ પ્રકારનો
પરિણામ એ જ સામાચારી છે. છે આનો સ્પષ્ટ અર્થ આ પ્રમાણે છે. પાંચ મહાવ્રતો, દશ શ્રમણધર્મ વગેરે અનેક સ્વરૂપનું ચારિત્ર છે. હવે કે | ચારિત્ર અનેક સ્વરૂપે હોવાથી એને અટકાવનારા કર્મો પણ જાતજાતના હોવાના. દા.ત. ક્ષમા નામના
છે મહામહોપાધ્યાચ ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત • ૧૮ SecuTOTATTORIER RIERROTHERONEERICESSIONSORRRRRRRRRIERREE