Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
EEEEEEEE393
erratanREEEEEEEEEEEEG
HEROTESORTERIORRRRRRRRRRRRRRRRRRRR000000000000003083
ARRORRORRERTERESTERIONERIN
E ERE IS२ साभायारी कर्तव्यानि । न हि रत्नाधिकानां क्षुल्लकानां वा साधूनां लघूनि महान्ति वा स्वकार्याणि रत्नाधिकेभ्यः क्षुल्लकेभ्यो वाऽन्यसाधुभ्यो दातुं कल्पन्ते, स्ववीर्यगोपनेन वीर्यातिचारसंभवात् । वीर्यातिचारश्च सर्वयत्नेन वर्जनीयः, अन्यथा से वीर्याचारापालनप्रयुक्तवीर्यातिचारेण वीर्यान्तरायकर्म बध्यते । तच्च कर्म भवान्तरे तपःकरणादिशक्तिबाधकं भूत्वा
परमपदप्रतिबन्धकं भवति । अत एवावश्यकनियुक्तौ "स्वयंदासास्तपोधनाः" इति निगदितम् । यथा हि राजा कस्मिन्नपि कार्ये समागते सति तत्करणाय स्वसेवकान्समादिशति, तथैव तपोधना मुनयः स्वयमेव स्वस्य । सेवका भवन्ति, अर्थात् कस्मिन्नपि कार्ये समागते सति ते मुनय आत्मानमेव समादिशन्ति, न त्वन्यं क्षुल्लकमपि मुनि । यदि हि साधूनां क्षुल्लकसाधुभ्योऽपि स्वकार्यदानं निषिद्धम् । तर्हि "श्रावकेभ्यो जलानयनवस्त्र-8 प्रक्षालनादिस्वकार्याणां दानं सर्वथा प्रतिषिद्धमेव भवति" इति ज्ञायते । अत एव ये निर्ग्रन्था निर्ग्रन्थ्यश्च । प्रमादादिदोषव्याकुलाः जिनाज्ञामुपेक्ष्य सुखशीलतां समाश्रित्य न केवलमन्यसंयमिभ्यः, किन्तु
श्रावकादिभ्योऽपि निष्कारणमेव स्वकार्याणि प्रयच्छन्ति, तत्र संभवन्तमसंयममपि न विचारयन्ति, तेषां जिनाज्ञा के प्रति निष्ठुराणां का दशा भविष्यतीति तु न वयमपि कथयितुं पारयामः । दुरन्तो भविष्यति तेषां भयावहो । भवोदधिरिति तु संभावयामः ।
एष तावदुत्सर्गमार्गो निगदितः । करुणाप्रधानास्तीर्थकरा अधुनाऽपवादमपि दर्शयन्ति । तथा हि -
(१) यदा साधुर्वृद्धत्व-महारोग-दीर्घविहारपरिश्रम-शरीरदौर्बल्यादिवशतः गोचरीवस्त्रप्रक्षालनप्रति-8 लेखनादीनि स्वकार्याणि कर्तुमसमर्थो भवति, तदा स इच्छाकारसामाचारी पालयित्वा स्वकार्याणि 8 क्षुल्लकसाधुभ्यो दद्यात् ।
(२) एवं यदा साधुस्स्वकार्याणि कर्तुं समर्थोऽपि तत्कार्यकरणविधिमेव न जानाति, "यथा नूतनदीक्षितो. 1 मुनिः वस्त्रप्रक्षालनवस्त्रसीवनादिकं न जानाति" तदा स साधुः तत्कार्यमन्येभ्यो दातुं योग्यो भवति । 4 (३) तथा यदा स साधुस्स्वकार्याणि कर्तुं समर्थो भवति, तद्विधिमपि संपूर्ण जानाति, किन्तु तत्कार्यावसर
एवान्यन्महत्कार्यमापतेत् । तच्च कार्यं प्रकृतसाधुं मुक्त्वा नान्यः कोऽपि कर्तुं समर्थोऽस्ति । तथा 8 से समापतिततत्कार्यकरणे यदि महती निर्जरा संभवति, तदा स साधुस्स्वकार्यमन्येभ्यो दत्त्वा समापतितकार्यं ।
कर्तुमर्हति । यथा कश्चित्तार्किकः साधुर्वस्त्रक्षालनं करोति । तदैव देशान्तराद्महापण्डितः समागतः । गुरुणा तु । तेन सह वार्तालापादिकरणाय स तार्किकः साधुराकारितः । अत्र हि न तं मुक्त्वाऽन्यः कश्चित्तेन पण्डितेन सहर
वक्तुं समर्थः । तथा तेन सह वार्तालापादिकरणे महती निर्जराऽपि संभवति, स्वशंकानिरासात्, पण्डितहृदये जिनधर्मबहुमानादिसंभवात्, गुर्वाज्ञापालनाच्च । ततश्च तदा स तार्किकः क्षुल्लकमुनिवस्त्रप्रक्षालनकार्यं समर्प्य 8 गुरुकथितं तत्कार्यं कर्तुमर्हति । एवमेव व्याख्याता कश्चित्साधुः यदा मध्याह्ने गोचरीमानेतुं बहिर्निर्गमनाय प्रगुणो भवति, तदैव समागता ग्रामान्तराद् बहवो जनाः, व्याख्यानश्रवणाभिलाषुकाश्च याचनां कुर्वन्ति ।
तदाऽन्यव्याख्यात्रभावात् स साधुर्गोचर्यानयनकार्यमन्यक्षुल्लकसाधवे दत्वा प्रयच्छति तेभ्यो व्याख्यानम् । र अत्रेदं बोध्यम् । समापतितं नूतनं कार्यं यद्यन्यः कश्चित्साधुः कर्तुं समर्थो भवति, तदा तु न प्रकृतसाधुः स्वकार्यमन्यस्मै दत्वा तत्कार्यं कर्तुं योग्यो भवति । यथा गुरोर्वस्त्रप्रतिलेखनादिकं कार्यं समापतितम्,
55555555555555555555555555
EEEEEEE
WEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • ११ WESTERNETROOTERESTEROINEERICURRIERRECORRESOURCES

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286