Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
H
E ROINE
७I812 सामायारी ARY गुरुस्तु प्रत्युत्तरयति । इच्छाकारं किच्चा अदीणमणसस्स लद्धिविरहे वि । विउलो णिज्जरलाभो होइ धुवं भावदाणेणं ॥१२॥ __ अहं स्वेच्छया भवदनुज्ञां प्राप्य भवदर्थमाहारादिकमानयामीतीच्छाकारं कृत्वा यदि पश्चात् लब्ध्याद्यभावादाहारप्राप्तिर्न भवेत्, तदापि यः साधुः पश्चात्तापं न करोति यथा “मिथ्या मे भिक्षाटनं सञ्जातं यत्प्रभूतकालमटित्वाऽपि न तत्साधुप्रायोग्यमाहारादिकं लब्धम्" इत्यादि । तस्य ग्लानादिसाधवे तदुचिताहाराद्यदानेऽपि "भावतस्तेन तस्मै साधवे दानं दत्तम्" इति निश्चितं विपुलो निर्जरालाभो भवति । । यस्तु साधुस्तदा मिथ्यैव पश्चात्तापं करोति, स तु सूक्ष्मबुद्धिविरहितो वैयावृत्यकर इव प्रत्युत पापकर्म , 1 बध्नाति । तथा हि कश्चित्साधुः "कस्यापि ग्लानसाधोः वैयावृत्यं कृत्वैव भोजनं कर्तव्यम्" इत्यभिग्रह से गृहीतवान्। एकदा तु तस्मिन्गच्छे कोऽपि साधुग्र्लानो नासीत्, ततश्च तद्दिने तस्य वैयावृत्यकरणलाभो नाऽभवत्।।
स तु मूढो चिन्तितवान् "अहो मेऽधन्यता, यन्मयाऽद्य वांछितं न लब्धं । यदि कश्चित्साधुःग्लानः स्यात्तर्हि मम तवैयावृत्यकरणलाभो भवेत् । अद्य तु मम दिवसो निरर्थकः सञ्जात" इति । एवमत्रापि रत्नाधिकादिप्रायोग्यस्य वस्तुनोऽलाभेऽपि मिथ्या पश्चात्तापो न करणीयः । यतः साधोस्तीव्रः शुभपरिणाम एव निर्जराजनकः । प्रायोग्याहारादिदाने यदि यशःकीर्त्याद्यभिलाषो भवेत् तदा तु तद्दानं मिथ्यैव स्यात् विषानुष्ठानमपि च संभवेत्।। तथा प्रायोग्याहारादिदानं यदा निर्जरां जनयेत्तदापि महतीमेव निर्जरां जनयेदिति न नियमः । यदि दातुः। परिणामस्तीव्रः शुभो भवेत् तदा तु सामान्यद्रव्यदानेऽपि महती निर्जरा भवति । दातुस्तथाविधतीव्रशुभपरिणामाभावे विपरीतपरिणामभावे वा सर्वोत्कृष्टाहारादिदानमपि स्वल्पामेव निर्जरां पापकर्म बन्धं वा जनयेत् ।। तस्मादलब्ध्याद्यभावे सति प्रायोग्यद्रव्यादिप्राप्त्यभावेऽपि इच्छाकारप्रयोगकर्तुस्साधोरवश्यं विपुला निर्जरा भवत्येवेति न तत्रेच्छाकारप्रयोगस्य भिक्षाटनस्य वा वैयर्थ्यमिति मन्तव्यम् । ___इदन्तु बोध्यम् । प्राधुर्णकानां रत्नाधिकानां वा भक्त्यर्थं निर्दोषमेवाहारादिकं समानेतव्यम् । न हि निष्कारणं केवलभक्त्यर्थं स्थापनादिदोषदुष्टमाहारादिकमानीय क्रियमाणा भक्तिः सफला भवति । प्रत्युत जिनाज्ञालो पात्महानर्थकर्येव भवति सा । यदा च कस्यचित्साधोः रोगादिकारणवशात्तदतद्वस्तु नियमादानेतव्यं स्यात् । तदाऽपि प्रथमं निर्दोषमेव वस्तु ग्राह्यम् । तल्लाभाभावे पुनः शास्त्रोक्तयतनया यथाऽल्पदोषो भवेत्तथैवानेयम् । एवं
संयमेऽस्थिराणां मनोज्ञाहारादिषु समासक्तानां साधूनां स्थिरीकरणार्थमसमाधिनिवारणार्थञ्च गीतार्थसाधूनां व तत्तद्दोषदुष्टं वस्तु समानेतुं कल्पते । किं बहुनोक्तेन ? यथा यदा संविज्ञगीतार्थाः कथयन्ति, तथा तदा कर्तव्यं ।।
परलोकार्थिना मुमुक्षुणा। ___ननु "रत्नाधिकादिभ्यः प्रायोग्यद्रव्याद्यदानेऽपि शुभभावमात्रेण महती निर्जरा भवत्येव" इति यत्प्रतिपादितं तत्तु न सम्यगवबुध्यामः । कुरुष्व कृपां, करोत्वत्र प्रकाशमिति चेत् श्रुणु।
शक्त्यनिगूहनविशिष्टो भावोऽवश्यं फलं ददातीति लोकोत्तरशासनस्य तात्विको नियमः । सम्यग्दृष्टिनां यद्यपि चारित्रं प्रति शुभो भावो वर्तते, मिथ्यादृशामपि च लघुकर्मणां हेयत्यागे धर्मस्वीकारे च शुभो भावो जायते।
FREETTERRESTERESTTERRESTED
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २०४ RORRRRRRRRRRRRRRRRRRRIEEEEEEEEEEEmassassesOSEROLORSTORISIONE

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286