Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
HEEEEEEEEEEEEEEEEEEEEEEEEEE
LEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
AIRRITATERATURTHIARRITERTAITERRIERm मावा सामायारी की
अथावश्यकी चतुर्थी सामाचारी प्रारभ्यते । गच्छंतस्सुवउत्तं गुरूवएसेण विहियकज्जेण । आवस्सियत्ति सद्दो णेया आवस्सिया णाम ॥२६॥
साधुस्तावत्सर्वदा मनोवाक्कायगुप्तिमानेव भवति । यदा तु गोचर्यानयनस्थण्डिलगमनगुरुवैयावृत्यादीनि शास्त्रोक्तानि कार्याणि समापतन्ति । तदा स गुरोरनुज्ञां गृहीत्वा सम्यगीर्यासमित्यादिपालनपूर्वकमुपाश्रयाबहिर्निगच्छन् "आवस्सहि आवस्सहि आवस्सहि" इति शब्दानुच्चारयति । स एव प्रयोगः आवश्यकी। सामाचारी परिगणनीया ।
एवञ्च स साधुः शास्त्रोक्तानामावश्यककार्याणामभावेऽपि यत्किञ्चित्कार्यं समालम्ब्य गुरोरनुज्ञां गृहीत्वा । सम्यगीर्यासमित्यादिपालनपूर्वकं गच्छन्नपि तादृशशब्दप्रयोगं यदि कुर्यात्, तदापि प्रकृतावश्यकसामाचारीपालको नैव भवति ।
तथा स साधुरावश्यककार्यार्थमेव निर्गच्छति, गुरोरनुज्ञामपि गृह्णाति । किन्तु गच्छन्स ईर्यासमित्यादीनां पालनं यदि न कुर्यात्, तदा स तदा तथाविधशब्दप्रयोगं कुर्वन्नपि प्रकृतावश्यकसामाचारीमान् नैव भवति । N तथा स साधुरावश्यककार्यार्थमेव निर्गच्छति । गच्छन्स सम्यगीर्यासमित्यादिकं पालयन्नपि यदि गुरोरनुज्ञां न गृह्णीयात्, गुरुमपृष्ट्वैव यदि स निर्गच्छेत् । तदा तथाविधशब्दप्रयोगं कुर्वन्नपि स आवश्यकीसामाचारीमान्नैव। भवति ।
तथा स साधुरावश्यककार्यार्थमेव निर्गच्छति, गुरोरनुज्ञामपि गृह्णाति, सम्यगीर्यासमित्यादिकमपि पालयति, किन्तु प्रकृतशब्दप्रयोगं यदि न कुर्यात् तदापि स आवश्यकीसामाचारीपालको नैव भवति । ___इत्थञ्च चतुर्भिविशेषणैर्युक्त एव साधुरावश्यकीसामाचारीपालको भवतीति फलितम् । शास्त्रप्रतिपादितानामावश्यककार्याणां करणार्थमेव निर्गच्छन्, गुरोरनुज्ञां गृह्णन्, सम्यगीर्यासमित्यादिपालनं कुर्वन्, "आवस्सहि आवस्सहि आवस्सहि" इति शब्दप्रयोगं कुर्वन्साधुरावश्यकीसामाचारीपालको भवतीति भावः ।
अत्रेदं बोध्यम् । कश्चित्साधुर्बहिर्निर्गच्छन् प्रकृतशब्दप्रयोगं न करोति, तदोपाश्रयस्थः साधुः "गच्छन्नयं र साधुरावश्यकीसामाचारी विस्मृतोऽस्ति, तदहं तां स्मारयामि" इति चिन्तयित्वा तत्रोपविष्ट एव महता स्वरेण तथाविधशब्दप्रयोगं करोति । किन्तु स प्रयोगः आवश्यकीसामाचारीरूपो तस्य न भवति । यद्यपि स प्रयोगोऽनर्थकारी नास्ति, निष्फलोऽपि नास्ति, तथापि स प्रयोग आवश्यकीसामाचारीरूपेण न व्यवहीयते । यतो १ गच्छत एव तादृशप्रयोगः आवश्यकीसामाचारी गण्यते ।
शिष्यः प्रश्नयति - ननु किं गुरुरनावश्यककार्यार्थं गच्छतस्साधोरनुज्ञां ददाति ? नैव ददाति । तस्मात् । A "गुरोरनुज्ञां गृह्णन्" इत्येव विशेषणं वक्तव्यम्, "आवश्यककार्यार्थं गच्छन्" इति विशेषणं न वक्तव्यम् ।। 1 यतस्तविशेषणमत्रैवान्तर्भवतीति ।
अत्र आचार्यः प्राह । र संयमयोगेष्ववसीदन् साधुस्सदैव बहिर्गत्वा पर्यटनं कर्तुमेवेच्छन्तिष्ठति । स तु "अहं ग्लानार्थं प्रायोग्यद्रव्यं ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी.. २२१ MEERITUTRITREEEEEE84580000RRRRRRRRRRRRRREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286