Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
EEEEEEEEEEEEEEEEEEE
BEEEEEEE
TETTERRIERRIERRIEDERARINEETITUTI आपसह सामायारी कदाचिद्दोषा भवन्ति, ते तु दोषाः तेषां साधूनां पश्चात्तापभावेन प्रतिज्ञापालने तीव्राभिलाषेन च प्रतिहताः सन्तो न तान्प्रत्यवायान्प्रयच्छन्ति । ये तु साधवः प्रतिज्ञां कृत्वाऽपि निरपेक्षा एव प्रतिज्ञाविपरीतमाचरणं कुर्वन्ति । र पश्चात्तापादिभावविरहिताश्च भवन्ति । तेषान्तु स प्रतिज्ञाभङ्गो महानर्थकारी भवत्येव । तस्मात्तात्पर्य सम्यग्विज्ञाय से प्रतिज्ञापालनेऽप्रमत्तेन भवितव्यम् । अनाभोगादितो दोषसद्भावे च प्रायश्चित्तादिकं करणीयं । न तु के प्रतिज्ञाकरणमेव परित्याज्यमिति भावः ।
यच्च भवता प्रतिपादितं यदुत "आवश्यककार्यमेव मया कर्तव्यमिति प्रतिज्ञामहं न करोमि, किन्तु कार्य र त्वावश्यकमेव करोमीत्यावश्यककार्यकरणजन्या निर्जरा भविष्यत्येव"इति, तदपि तवाज्ञानतासूचकम् ।
किं निगोदवर्तिनो जीवा कंचिदपि जीवं नन्ति ? किं मृषावादं वदन्ति ? किं वा परसंबन्धि तृणमपि गृह्णन्ति ? किं स्त्रियं प्रति विकारभाववन्तो भवन्ति ? किं धनादिपरिग्रहं कुर्वन्ति ? किं रात्रौ दिने वा कवलाहारं विदधति ? यदि नैवं, तदा ते साधव इव महाव्रतसम्पन्नाः सन्तः सर्वविरतिमन्त एव सञ्जाताः । तत्कि तेषां: सर्वविरतिपरिपालनजन्या महती निर्जरा न भवति ? कथं प्रकृष्टपुण्यानुबंधिपुण्यकर्मबन्धो न भवति ? त्वमेव कथयास्योत्तरम । यदि न जानासि? तहि शण । ते हि सर्वाणि पापान्यकर्वन्तोऽपि सर्वपापाकरणस्य प्रतिज्ञा न कुर्वन्ति । तस्माविरतिपरिणामविरहितानां तेषां पापत्यागेऽपि सर्वविरतिजन्या निर्जरा नैव भवति । प्रत्युत प्रतिज्ञाऽकरणात्मिकाया अविरतेः सकाशात्कर्मबन्ध एव भवति । एवञ्च प्रतिज्ञां विना क्रियमाणानां र सदनुष्ठानानामपि तथाविधमुत्कृष्टं फलं नैव भवति । सामान्यफलं तु न मनःसंतोषकारीति तत्परिगणनमेव न
क्रियते । व एवमत्राप्यावश्यकप्रतिज्ञामकृत्वाऽऽवश्यककार्यं विदधानाः साधवः सामान्यनिर्जरां प्राप्नुवन्तोऽप्यावश्यकप्रतिज्ञापूर्वकं क्रियमाणस्यावश्यककार्यस्य यत्फलं भवति, तन्नैव प्राप्नुवन्तीति कोटिधनसंप्राप्तिस्थाने रूप्यकमात्रं लभमानास्ते मूढा एव । न हि कोटिधनप्राप्त्यवसरं परित्यज्य रूप्यकं लभमानो लोके प्रशंसास्पदं भवत्यपि तु निन्दापात्रमेव भवति । इत्थञ्च प्रतिज्ञाकरणानन्तरं तदपालने ये प्रत्यवाया- भवन्ति, तेषां भयात्प्रतिज्ञात्यागो न युक्तोऽपि तु प्रतिज्ञापालन एव यतितव्यमिति पूर्वमेव प्रतिपादितं रहस्यं मनसि स्थिरीकर्तव्यम् ॥२७॥
शिष्यः प्राह - यः साधुः समित्यादिकं न पालयति, गुरोरनुज्ञां न गृह्णाति । अनावश्यककार्यमपि करोति, तथापि “सामाचारी मया परिपालनीया" इत्यध्यवसायात् आवश्यकीशब्दप्रयोगं करोति, तस्येर्यासमित्यादिपालनाभावजन्याः प्रत्यवाया भवन्तु, किन्तु शब्दप्रयोगजन्या निर्जरा तु कथं न भवेद्"- इति ।
आचार्यः कथयति । कुण य दोसबहुलभावा सामाचारीणिमित्तकम्मक्खओ।वयमेतं णिव्विसयं इच्चाइ सतंतसिद्धमिणं ॥२८॥
यथा हि शरीरान्तर्वतिना महारोगेण प्रतिरोम महापीडामनुभवन् रोगी शोभनवस्त्रं परिदधानोऽपि, मनोहारि च। से भोजनं भुञ्जानोऽपि मनसि तत्सुखं नैवानुभवति, प्रत्युत प्रतिसमयं पीडामेवानुभवति ।
REFERERESRGBROSEGEGREEEEEEEERRRIERRRRREEEEEEEEEEEEEEEETUREGETHERGESTEGGESTEEGREHEEGREECTUREGISTREGISTERESEREGREEEEEED
ಯುಯಿಯು
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२४ RESSETTERESEASEARTNERIESSERTERSesamesOSESSESSIOUSERECORREESORDER

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286