Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
प्रा
EEEEEEEEEEEEEEE BR333333300RRIERGREEEEEEEEEEEEEEEEEEE
REGREEREG78888800000raEETTEREEEEEEEEGrammar
mmmmmmmmmmmmmmm m mmmm निele सामायारी re
इदानी नैषेधिकीसामाचारी प्रारभ्यते । स एवं णिसीहिया कयपडिसेहस्सोग्गहप्पवेसम्मि । हंदि णिसीहियसद्दो उचिओ अण्णत्थजोगेणं ॥३०॥
आवश्यककार्यकरणार्थं गुर्ववग्रहाबहिनिर्गतः साधुर्यदा: गुरोरवग्रहे पुनः प्रविशति, तदा प्रथममवग्रहप्रवेशाय गुरोरनुज्ञां गृह्णाति । सर्वेषां पापानां निषेधं करोति । ततश्चोपयोगपूर्वकं गुर्ववग्रहप्रवेशसमये "निसीहि निसीहि निसीहि" इति यं नैषेधिकीशब्दप्रयोगं कुरुते, स एव नैषेधिकीसामाचारी गण्यते । ___ एवञ्च यदि गुरोरनुज्ञाया ग्रहणं यदि स न कुर्यात् । तदा यदि स सर्वाणि पापानि निषिध्येत्, उपयोगयुक्तो। भवेत्, शब्दप्रयोगमपि कुर्यात्, तथापि स नैषेधिकीसामाचारीपालको न भवति । ____ यदि च गुरोरनुज्ञां गृह्णाति । सर्वाणि पापानि निषिध्यति । शब्दप्रयोगमपि करोति । किन्तु । ॐ नैषेधिकीसामाचार्याः तात्पर्ये सम्यगुपयोगवान्न भवेत्, तदापि स नैषेधिकीसामाचारीमान्न भवति ।
यदि स गुरोरनुज्ञां गृह्णाति, शब्दप्रयोगं करोति, सम्यगुपयोगर्वांश्च भवति, तथापि यदि पापानि न निषिध्येत्, तदा स सामाचारीपालको न भवति ।
स गुरोरनुज्ञां गृह्णाति, सम्यगुपयोगर्वांश्च भवति, पापानि च निषिध्यति, तथापि यदि नैषेधिकीशब्दप्रयोगमेव। न कुर्यात्, तदा तु सोऽपि नैषेधिकीसामाचारीपालको न भवति ।
एष तावद् गुर्ववग्रहप्रवेशकालीना नैषिधिकीसामाचारी प्रतिपादिता। यदि स गुर्ववग्रहप्रवेशमकुर्वाण एव नैषेधिकशब्दप्रयोगं कुरुते, तदा स प्रयोगो नैषेधिकीसामाचारी न भवति ।
एवं गुर्ववग्रह इव देवाधिदेवावग्रहप्रवेशकालेऽपि नैषेधिकीसामाचारी ज्ञातव्या । नवरं तत्र जिनगृहे ।। की गुरोरभावात्तदा गुर्वनुज्ञाग्रहणं न भवति । केवलं जिनगृहे गमनार्थं गुरोरनुज्ञा गृह्यते इति बोध्यम् ॥३०॥
शिष्यः प्रश्नयति - नन्वेषा सामाचारी सामान्यतः साधूनामेव पालनार्थं प्रतिपादिता । साधवश्च कदापि पापकर्माणि नैव कुर्वन्ति । एवञ्च यदि ते बहिर्निर्गता अपि पापानि न कुर्वन्ति, तदा गुर्ववग्रहप्रवेशकाले पापनिषेधोऽपि तेषां कथं घटते ? पापानामेवाभावात् । नैषेधिकीप्रयोगो हि "अहं पापानां निषेधं करोमि" इति प्रतिज्ञारूप: स च पापानामेवाभावे पापत्यागाभावान्नैव युक्तः । श्रावकास्तु संसारे पापकर्मकारिणो भवन्तीति तेषां गुर्ववग्रहे देवावग्रहे च प्रवेशकाले पापकार्याणां निषेधरूपो नैषेधिकीप्रयोगो युक्तः न तु साधूनामिति ।
आचार्यः प्रत्युत्तरयति । के दढजत्तुवओगेणं गुस्देवोग्गहमहीपवेसंमि । इटुं इहराणिटुं तेण णिसेहो इह पहाणो ॥३१॥
यदुक्तं "सुसाधवः पापकर्मकारिणः नैव भवन्तीति गुर्ववग्रहप्रवेशकाले पापनिषेधाय शब्दप्रयोगो व्यर्थः" इति । तत्र सुसाधवः पापकर्मकारिणो न भवन्तीति सम्यक् । किन्तु प्रमाददोषादनाभोगदोषाद्वा तेषां पापानि संभवन्ति । यथा स्थण्डिलादौ गताः साधवः परस्परं विकथां हास्यादिकं वा कुर्वन्ति, मुक्तमनांसश्च भवन्ति ।
चिन्मुखवस्त्रिकोपयोगं विनापि परस्परं ब्रूवन्ति । कदाचिन्महता स्वरेण वातनिसर्गं कुर्वन्ति । कदाचिद्यत्र तत्र वा श्लेष्म निष्ठीवन्ति, पादेन च तत्श्लेष्म मृदा सह मिश्रं कुर्वन्ति । एतत्सर्वं गुर्ववग्रहे न युज्यते । यतो गुर्ववग्रहे विकथायां क्रियमाणायां गुरोर्व्याक्षेपो भवेत् । विकथाशब्देन व्याकुलीभूता गुरवश्चित्तस्यैकाग्रतां धर्तुं न
2 महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२७ BOSSAREERIERRESTEERTHERECRETREETTERRORIESSESETTERRORTERESHTRADE

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286