Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
GEEEEEEER
m
mmmmmmmmmmmmm भि91812 सामायारी ___ अधुना तु येन प्रकारेण दोषासेवने दोषा भवन्ति, तत्प्रकारं प्रतिपादयति ।
तत्रानाभोगतः प्रमोदतो निष्ठुरपरिणत्या वा दोषसेवनं भवति । तत्र निश्चयनयो ब्रूते → पापं कृत्वा । मिथ्याकारप्रयोगं कृत्वा पुनरपि यद्यनाभोगतः प्रमादतो निष्ठुरपरिणत्या वा केनापि प्रकारेण यदि स मुनिर्दोषं का सेवेत, तदा तेन मिथ्याकारप्रयोगकाले गृहीतस्याकरणनियमस्य भङ्गः कृतो भवति । इत्थञ्च तस्य ।
मृषावाददोषोऽपि भवति । तथा यदि स निष्ठुरपरिणत्या पापं सेवित्वा, केवलं गुर्वादिरञ्जनार्थं प्रायश्चित्तं करोति, पश्चात्पुनस्तं दोषं तथैव सेवते, तदा तु स मायाकार्येव भवति । “यद्यहं प्रायश्चितं न कुर्याम्, तदा गुरवो मां पापिष्ठं ॐ मन्येयुः, प्रायश्चितकरणे तु ते मां निर्दोषं मन्येयुः" इति चिन्तयित्वैव तेन प्रायश्चितं कृतम्, न तु तस्य मनसि
दुष्कृतं प्रति धिक्कारभावो वर्तते । अत एव स पुनरपि तं दुष्कृतं सेवत इति तन्मनसि मायैव विद्यत इति ज्ञायते। तथैवं प्रायश्चित्तादिकं कृत्वा स गुरुं वञ्चयतीति परवञ्चनदोषोऽपि स्फुट एव । तथा त्याज्यमपि तत्पापं स तु सेवनीयमेव मन्यते, तस्मात्त्याज्यवस्तुन्युपादेयबुद्धिमतस्तस्य मिथ्यात्वगुणस्थानप्राप्तिरपि सुलभैवेति । निष्ठुरपरिणत्या पुनर्दोषासेवनं कुर्वतो नियमान्माया परवञ्चनं प्रथमगुणस्थानसद्भावश्चैते दोषा भवन्ति।
ये तु विकृतिसेवन-विकथाकरण-प्रभूतकालनिद्रा-स्त्रीमुखदर्शनादीनि दुष्कृतानि प्रति धिक्कारभाववन्तोऽप्यनाभोगतो भोजनासक्त्या राजकथादिरसेन स्वाध्यायादियोगेषु रुच्यभावेनानादिकालीनवासनादोषेन वा तानि से दुष्कृतानि सेवन्ते, तदनन्तरं सरलमानसाः मिथ्याकारप्रयोगं कुर्वन्ति । पुनरपि तमेव प्रमादादिकमवलम्ब्य पुनरपि दोषं सेवन्ते, पुनरपि पश्चात्तापं कुर्वन्ति, पुनर्दोषं सेवन्ते । ते नटा इव मोहराजेन नृत्यं कार्यमाणा अपि मनसि भृशं पश्चात्तापवन्तो भवन्ति । यथा हि कारवासे बद्धोऽपराधी बहिनिर्गन्तुमिच्छन्नपि शृंखलाबद्धः सन्न निर्गन्तुं शक्नोति । तथैवैते दोषान्त्यक्तुमिच्छन्तोऽपि निर्दोषं जिनाज्ञापालनं कर्तुमिच्छन्तोऽपि मोहोदयादिवशतः पुनः पुनः तानेव दोषान् सेवन्ते ।
इत्थञ्च यद्यपि तेषां सम्यग्दर्शनकार्यभूतस्य पश्चात्तापस्य सद्भावात् सम्यग्दर्शनं विद्यते । तथापि किं तेन सम्यग्दर्शनेन ? यः सर्वदोषत्यागरूपं चारित्रं न जनयति । किं तेन वह्निना ? यो मन्दीभूतः सन् पाकादिकार्य न करोति, शीतकाले शीतं नापनयति । यथा हि लोके छायादिकमददानो वृक्षो वृक्षो न गण्यते, प्रजामपालयनराजा
राजा न गण्यते, एवमेव पापत्यागमजनयत्सम्यग्दर्शनमपि सम्यग्दर्शनं नैव गण्यते । 1 तथा च यथाऽतीवजीर्णवस्त्रपरिधानं कुर्वन् वस्त्रवानपि नग्नो गण्यते, रूप्यकादिमात्रधनवान् निर्धन एव
गण्यते, अत्यन्तमन्दबुद्धिमान्जीवोऽपि जडो गण्यते, तथैव सर्वविरतिरूपं कार्यमजनयत्सम्यग्दर्शनं बिभ्राणोऽपि मिथ्यात्ववानेव गणनीयः ।
इत्थञ्च प्रमादादितो दोषान्सेवमानानां प्रायश्चितादिभाववतां माया परवञ्चना च भवतु मा वा, मिथ्यात्वं तु भवत्येव - इति ।
एष सर्वोऽपि निश्चयनयाभिप्रायः ॥१९॥
तदेव निश्चयनयमतमाश्रित्य श्रीभद्रबाहुस्वामिना प्रतिपादितां गाथां वर्णयति ग्रन्थकृत् । जो जहवायं न कुणइ, मिच्छदिट्ठी तओ हु को अन्नो । वड्इ य मिच्छत्तं परस्स संकं जणेमाणो ॥२०॥
यः सर्वविरतिग्रहणकाले त्रिविधयोगेन त्रिविधकरणेन च सर्वपापत्यागं कृत्वा पुनः पापं सेवते, यथावादं
EEEEEEEEEEEEEEEEEEEE
BREERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRREERGES
LEESEEEEEEEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २१२ BroscommaseORRORRERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRCareer

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286