Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
ઈચ્છાકાર સામાચારી
महान्लाभः ॥९॥
ननु यद्यपि " योग्यशिष्यस्य मनसि गुरुणां कठोरवचनानि श्रुत्वाऽपि लेशतोऽपि खेदो न भवत्यपि तु हर्ष एव प्रादुर्भवति" इति सत्यम्, तथा च तदा शिष्यस्य लाभ एव भवेत् । किन्तु कठोरवचनानि ब्रुवतो गुरोस्तु तदाऽवश्यंभाविक्रोधकषायेन संयमहानिरेव स्यात् । न हि निष्ठुरवचनानि सर्वथा क्रोधं विना वक्तुं शक्यानि । यदि लेशतोऽपि क्रोधकषायं विना कठोरवचनानि वक्तुं पार्यन्ते, तदा तु विगतकषायास्तीर्थकरा अपि स्वशिष्यान्क्रोधकषायं विना कठोरवचनैस्तर्जयेयुः । किन्तु ते तु सर्वान् शिष्यान्गणधरेभ्यः समर्पयन्तीति ज्ञायते यत् कठोरवचनोच्चारणेऽवश्यं लेशतोऽपि क्रोधकषायो भवत्येव । तत्कि स्वसंयमजीवनमालिन्यकारिणा शिष्योपर्युपकारविधायिना क्रोधकषायेन प्रयोजनं ? न हि गुरोरात्मानं भवोदधौ निमज्जयित्वा शिष्योपरि उपकारकरणं कथमपि युक्तम् । अन्यथा पञ्चशतशिष्योपर्युपकारकर्तुः स्कन्धकायार्चस्य शास्त्रे प्रशंसा कृता स्यात्, न च कृता । तस्माद्योग्यस्यापि शिष्यस्य स्खलनायां गुरुणा मधुरवचनैरैव पुनः कार्यं समर्पयितुं युक्तम् इति स्थितम् इति चेत् ? न ।
तीसे ण दोसलेसोवि नूणं दोसावहो पसत्थोत्ति । परिकम्पिओ ण जीवियघायकरो वच्छणागो वि ॥१०॥
यथा हि विषं स्वरूपतो जीवितनाशकरं । किन्त्वौषधादिप्रयोगैरौषधीकृतं तदेव विषं न जीवितनाशकरं, किन्तु रोगनाशद्वारा शरीरपुष्टिद्वाराऽऽरोग्यादिदायकं भवति । तथैव योग्यशिष्यस्खलनाकाले गुरुणा यत्कठोरवचनोच्चारणं क्रियते, तत्र समुत्पद्यमानः क्रोधकषायो " मम निष्ठुरवचनैः शिष्याः प्रमादं त्यक्त्वा मोक्षमार्गाराधका भवन्तु" इति निर्मलतमपरिणामसमन्वितो न गुरोर्दोषावहो भवति । प्रत्युत प्रमादनाशपरोपकारशुभभाववृद्ध्यादिना महानिर्जराकारी भवति । एवञ्च क्रोधकषायः स्वरूपतोऽनर्थकार्यपि जिनाज्ञाबहुमानपरोपकारादिभावनागर्भितः स एव क्रोधकषायः प्रशस्तो भूत्वा सुदीर्घकालभाविनमपि गुरोर्मोक्षमासन्नीकरोति ।
इदञ्चोपलक्षणम् । ये पदार्थाः संसारवर्धकाः, ते एव प्रशस्त भावसंयुक्ताः सन्तः संसारनाशका भवन्ति । यथा लोभकषायोऽनन्तसंसारकारणं, किन्तु संयमपालनस्वाध्यायवैयावृत्यतपोऽनुष्ठानादिषु क्रियमाणः स एव लोभकषायः परमपदकारणम् । अब्रह्मसेवनं हि हिंसाजननादिद्वारा दुर्गतिकारणं भवति, किन्तु षष्ट्यां कान्तादृष्ट्यां स्थितानां तीर्थकरादीनां तदेवाब्रह्मसेवनं भोगावलिकर्मक्षयद्वारा परमपदप्रयोजकं भवति । जातिरूपश्रुतादीनां मानकषायो नीचैर्गोत्रादिकर्मबन्धजननद्वारा दुर्गतिकारणम् । किन्तु सद्गुरुसद्धर्मसुदेवादिप्राप्तिजन्यो मानकषायः प्रशस्तो भूत्वा पुण्यानुबन्धिपुण्योत्पादनद्वारा मोक्षकारणमिति न कुत्राप्येकान्तवादिना भवितव्यम् । किन्तु यथायोगमुत्सर्गापवादौ क्रियाज्ञाने व्यवहारनिश्चये संवराश्रवौ सम्यक्चिन्तनीयौ । अत एवोक्तं " जावइया उस्सग्गा तावइया चेवाववाया । जावइया अववाया तावइया चेव उस्सग्गा" इति ॥ १० ॥
यस्तु गुरुः " शिष्योपरि क्रोधादिकरणे ममाहितं भविष्यति, तस्मादलमेभिः, अहमेव वस्त्रप्रतिलेखनादीनि सर्वकार्याणि स्वयमेव करोमि, येन मम कषायादिकरणस्यावसर एव न भवेद्" इत्यादि शास्त्रनिषिद्धैः कुविकल्पैरात्मानं भावयित्वा स्वयमेव सर्वाणि कार्याणि करोति, स तु महानर्थकारी भवतीत्याह ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०२

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286