Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
ArterEEEEERemora
WISIR सामाचारी m. साधुस्तं सम्प्रदायं सम्यक्पालयति, तदा तु महत्या निर्जराया लाभस्तस्य भवति ।
इत्थञ्च तेन साधुना परकार्यस्वीकारावसरे समुच्चार्यमाणैर्वचनैर्गुरो रत्नाधिकस्य वा प्रमोदो भवतु मा वा, किन्तु सम्प्रदायपरिपालनं तु तत्र नियमाद् भवत्येव । तेन च नियमाद् महती निर्जरति न कदापीच्छाकारसामाचारी निष्फला भवति ।
शिष्यःप्रश्नयति → यद्यपि सम्प्रदायपालने भवति महती निर्जरा । तथापि तदपालने केवलं निर्जराया । से अभाव एव, न त्वन्यः कश्चिदनों दृश्यते, भवता च तदपालने महाननर्थोऽपि प्रतिपादितः, स तु कथं
भवति ? - इति । ____ आचार्यः प्राह - सम्प्रदीयतेऽनेन गुणा आत्मने इति व्युत्पत्त्या सम्प्रदायो हि गुणानां दायकः । यदि च। से तद्भङ्गो भवेत्, तदा तु गुणप्राप्तिः कथं स्यात् ? किञ्चैवं प्रभूतसाधूभिःसम्प्रदायापालने क्रमशः स सम्प्रदायो मूलत एव व्युच्छिन्नो भवेत् । इत्थञ्च मार्गध्वंसात्मकं महापापमप्यत्र भवतीति युक्तमेव सम्प्रदायभङ्गे महानर्थप्रतिपादकं वचनम् ।
तथेत्थं गुर्वादिकार्यं सहर्षमिच्छाकारपूर्वकं स्वीकुर्वाणस्य विनयवैयावृत्यगुरुबहुमानदोषक्षयादयो। की बहवोऽन्येऽपि लाभा भवन्ति ॥५॥
ननु परकार्यं कुर्वाणस्य भवन्त्वेते लाभाः, यस्तु स्वकार्य परस्मै ददाति, तस्य तदेच्छाकारकरणे के गुणा:? इति चेत् श्रुणु ! तस्यापि सम्प्रदायपरिपालनजन्या महती निर्जरा भवतीत्येको लाभः । तथा → "यद्यहमिच्छाकार विना बलात्कारेणाज्ञाकरणादिना वा परस्मै साधवे स्वकार्यं दद्याम्, तदा तु तस्य मनसि कदाचित्स्वल्पोऽपि संक्लेश: संभवेत् । तस्य मदुपर्येवासद्भावः स्यात् । एवञ्च साधौ द्वेषं कृत्वा स महत्कर्मबन्धं कुर्यात्, अहन्तु । तस्मिन्निमितो भवेयम् । न हि ममैतद्योग्यम् । यतो मुनीनां सर्वे जीवा आत्मतुल्या भवन्ति, ममापि तथैव सर्वे जीवा आत्मतुल्याः । विशेषतश्चेमे मुनयः, येऽनवरतं मह्यं साहाय्यं ददति । तस्माद्यथा मन्निमित्तको लेशोऽपि खेदोऽस्य न भवेत्तथैव मया वर्तितव्यम् । तदर्थञ्च नियमादिच्छाकारप्रयोगः करणीयः" इत्यादि मैत्रीभावनापरिकलितहृदयः स स्वकार्यदानावसर इच्छाकारप्रयोगं करोति । एतादृशश्च निर्मलोऽध्यवसाय (उच्चैर्गोत्रादिशुभकर्मबन्धं विदधाति । न हि शुभकर्मणां बन्ध एकान्ततः साधूनामप्रार्थनीयः, यतः भावतीर्थकरजैनधर्मादिप्राप्त्यर्थं शुभकर्माण्यपि समादरणीयानि भवन्ति ।
तथा तेनैव शुभपरिणामेन नीचैर्गोत्रादिनामशुभकर्मणां हानिरपि भवति। ___ तथा तयोर्द्वयोस्साध्वोस्तथाविधं लोकोत्तरं शुभाचारं दृष्ट्वा श्रावकादीनां जिनशासने बहुमानः प्रादुर्भवति यथा → अहो ! जैनसाधवो निपुणार्थदर्शिन भवन्ति, अत एव स्वल्पस्यापि परखेदस्य परिहारार्थमित्थं प्रयतन्ते
इति । शासनबहुमानादिना च तेषां सम्यग्दर्शनादिप्राप्तिः, कदाचित्सर्वविरतिपरिणामोऽपि च भवेत् । एवञ्च १ जिनशासनस्याविच्छिना परंपराऽपि प्रकृतसाधुना साधिता भवेदिति महान्लाभो भवति तस्य । 1 इत्थञ्च कार्यदातुः कार्यस्वीकर्तुश्च द्वयोरपि बहूनां लाभानां संभवात् उभाभ्यामिच्छाकारसामाचारी प्रतिपादितावसरे परस्परं करणीयेति फलितम् ।
WEEEEEEEEEE
22800tcam
000000000000000000000000
EEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८५ Teactresssansamacuate
m arwareneurs

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286