Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
GEEEEEEEEEEEEmail
SearccERREETTERESEGRE8888888888ER
EMAITRIN
I TINENT
WISIR सामायारी ' अत्र हि सामाचारी त्रिविधा, तत्राहोरात्रसंबंधिप्रतिक्रमणप्रतिलेखनसूत्रपौरुष्यर्थपौरुषीभिक्षाटन- स्थण्डिलगमनादिक्रियाकलापसंबन्धिनी प्रथमा ओघसामाचारी । द्वितीया तु प्रकृतग्रन्थे निरूपयिष्यमाणा दशविधचक्रवालसामाचारी । तृतीया पुनयिश्चित्तादिसंबन्धिनी पदविभागच्छेदसामाचारीति । ____ अत्र तु दशविधचक्रवालसामाचारी निरूपयितुमारब्धेति बोध्यम् । तत्र सामाचारीस्वरूपं निश्चयव्यवहारमताभ्यां दर्शयति ।
एसा णिच्छ्यणयओ इच्छाकाराइगेज्ज्ञपरिणामो। ववहारओ अदसविहसदुपओगो मुणेअव्वो ॥२॥ निश्चयनयो हि बूते → "त्वमिच्छया मत्कार्यं करोषि?" "मिथ्या मे दुष्कृतं भूयात्,""गुरो ! यद्भवता प्रतिपादितं, तत्तथैव, नात्र कश्चित्संदेहो मम" इत्यादिवाक्यैः तत्तत्सामाचार्यवसरे साधुनोच्चारितैर्यो। वक्तृमुनिहृदयगतो निर्मलपरिणामोऽनुमीयते, स परिणामविशेष एवेच्छाकारादिरूपा सामाचारी, न तु तानि वाक्यानि सामाचारीरूपाणि । तथा चेच्छाकारसामाचार्यवसरे "त्वमिच्छया मत्कार्यं कुर्याः ?" इत्यादि। वाक्येनानुमीयमानः परिणामविशेष इच्छाकारसामाचारी, संयमयोगस्खलनादिरूपे मिच्छाकारसामाचार्यवसरे: 'मिच्छा मि दुक्कडं' इति कथ्यमानेन वाक्येनानुमीयमानः परिणामविशेषो मिथ्याकारसामाचारीत्येवं तत्तत्सामाचार्यवसरे प्रोच्यमानैस्तथाविधवाक्यैरनुमीयमानाः परिणामविशेषास्तत्तत्समाचारीरूपा इति हृदयम्।
अत्रान्तरे जिज्ञासुः शिष्यः प्रश्नयति - भगवन् । भवद्भिरधुना निश्चयनयो दर्शितः, तत्र चेच्छाकारादिवाक्यैर्वक्तृगतशुभपरिणामविशेषानुमानं प्रतिपादितम् । किन्तु तन्न सङ्गच्छते । यतो ये साधव, आत्मानं सामाचारीनिपुणं स्थापयितुमिच्छन्ति, ते हि हृदये शुभपरिणामाभावेऽपि स्वकीया॑द्यर्थमेवेच्छाकारादिकं कुर्वन्ति । तत्र चेच्छाकारादिवाक्यसद्भावेऽपि शुभपरिणामाभावो वर्तत इति कथं तादृशवाक्यात्मकहेतुना। शुभपरिणामविशेषानुमानं शक्यं स्यात् ? अत्र हि मत्पदार्थदृढतार्थमनुयोगद्वारप्रतिपादितं दृष्टान्तमपि दर्शयामि ।। __तथा हि - एकत्र गच्छे कश्चित्साधुःप्रतिदिनं गोचर्यादिषु सचित्तसंघट्टनस्थापनादिदोषं संसेव्य दैवसिकप्रतिक्रमणकाले सर्वमुनिगणसमक्षं महता स्वरेणात्मानं निन्दन्दैवसिकानतिचारानालोचयति । तस्य गुरुस्तु गच्छाचार्योऽगीतार्थोऽभवत् । अतः स गुरुस्तं प्रशंसति यथा "अहोऽस्य पश्चात्तापपरिणामः, को नाम अनादिवासनावासितान्तःकरणो दोषशतपरिपूरितोऽतिचारादीन्न सेवेत ? यस्तु तान्संसेव्यापि निष्कपटो भूत्वा प्रायश्चितं करोति, स धन्यातिधन्यः" इति । किन्तु स्वयमगीतार्थः स न जानाति यदुतानाभोगादिवशादति
चारान्संसेव्य महता संवेगेन प्रायश्चित्तकरणे एव धन्यातिधन्यत्वम्, तथाऽतिचारस्वरूपं ज्ञात्वाऽपि निष्कारणं से निष्ठुरतादिवशात्सकृविर्वा तान्संसेव्य तदनन्तरं समुत्पन्नपश्चात्तापेन प्रायश्चित्तकरणे एव धन्यातिधन्यत्वम् । यस्तु प्रतिदिनं प्रायश्चितम् करोति, निष्ठुरतया च पापं कुरुते तस्य केवलं मायामृषामिथ्यात्वादिदोषविलास एव । तत्र दृश्यमानो महान् संवेगः परमार्थतो न सम्यग्भवतीति । ___ एवञ्च गुरुणा क्रियमाणां तस्य निष्ठुरस्य प्रशंसां श्रुत्वाऽन्ये साधवो विचारयितुं लग्नाः, यदुत "न पापकरणे र तथाविधः कश्चिद्दोषः, किन्तु पापं कृत्वाऽवश्यं प्रायश्चितं करणीयम् । एवञ्च भविष्यति निष्कारणं पापसेवनेऽप्यस्माकं मोक्ष" इति । इत्थञ्च ते विपरीतमत्यः सञ्जाताः ।
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८८ . MERESERESTEGHSSSSSSSSSSSSSSSSSEEGRESSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSTERESEREEEEEEEEEEEE

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286