Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 166
________________ आपसल सामायारी જ આમાં બે રીતે લાભ છે. પ્રતિજ્ઞા ન કરીએ અને આવશ્યક કાર્ય ન થાય, અનાવશ્યક થઈ જાય તો ય પ્રતિજ્ઞા જ ન લીધેલી હોવાથી મૃષાવાદદોષ જે વધારાનો લાગે છે એ ન લાગે. અનાવશ્યક કાર્ય થવાથી એના કારણે ભલે છે. છે થોડું કર્મ બંધાય પણ આ બીજો મોટો દોષ તો ન લાગે. SER TERREGERMIRRORTERROTE8603300mATE LEEEEEEEEEEEEEEEEEEEEEEE यशो. - नूनमिदं यूकापरिधानभिया वसनपरिहारचेष्टितमायुष्मत इत्याह-न च-नैव चः अवधारणे तां प्रतिज्ञां विनाऽपि क्रिया आवश्यकी शुद्धा= फलाऽव्यभिचारिणी, चन्द्र. - समादधाति सद्गुरुः-नूनमिदं प्रतिज्ञाऽकरणं यूकापरिधानभिया=यूकायुक्तं परिधानं वस्त्रं भविष्यतीति भयात् वसनपरिहारचेष्टितं वस्त्रपरित्यागक्रिया आयुष्मतः=मुग्धबुद्धेः तवेति । किं युकाभिया । वस्त्रं परित्यक्तुं युक्तं ? किं पतनभिया गमनक्रियापरित्यागो युक्तः? किं रोगभिया अन्नस्यैवाग्रहणं युक्तं ? यथा हि यूकाभिया वस्त्रपरित्यागो न क्रियते, किन्तु यूकोत्पत्तिः न स्यात् तथा प्रयत्यते । तदुत्पत्तौ च यूकायाः निष्काशनं क्रियते । एवं गमनक्रिया तु क्रियते एव । पतनं यथा न भवेत् तथा प्रयत्यते । कदाचित्पतनं भवेत्, तर्हि तस्य चिकित्सा क्रियते । एवं प्रतिज्ञाभङ्गभिया आवश्यकीप्रयोगपरित्यागस्तु न युक्तः, किन्तु प्रतिज्ञायाः । का भङ्गो यथा न भवेत्, तथा प्रयत्यते । व अत्रेदं बोध्यम् । ये जीवाः प्रतिज्ञापालनं कर्तुकामाः, तत्र च यथाशक्ति प्रयत्नं कर्तुकामा अपि १ अभ्यासदशावशात् "अस्माभिः कदाचित्प्रतिज्ञाभङ्गो भविष्यति, यतः न वयमत्र प्रतिज्ञापालने प्रगुणाः स्मः" इति बिभ्यति, तान्प्रत्ययमुपदेशः । है ये तु जीवा: चारित्रमोहोदयादिवशात् विहितकार्यकरणं सुन्दरं मन्वाना अपि तत्करणाय न उद्यता भवन्ति । तान्प्रति अयमुपदेशो न युक्तः । यत एते नियमात् प्रतिज्ञाभङ्गकारिण एव भविष्यन्ति । यत्र च अवश्यं प्रतिज्ञाभङ्गो भवेत्, तत्र प्रतिज्ञादानं, प्रतिज्ञाकरणायोपदेशो वा न युज्यते । यथा हि पादद्वययुक्तस्यैव बालस्य गमनक्रियायां भययुक्तस्य गमनक्रियार्थं प्रेरणं क्रियते । न तु एकपादरहितस्य गमनक्रियां कर्तुमसमर्थस्य अत एव गमनक्रियायां भययुक्तस्य गमनार्थं प्रेरणं युक्तम् इति अत्रापि एवमेव विभावनीयम् । ___अत्र प्रश्नं कुर्वाणः शिष्य आवश्यककार्यकरणे उद्यतोऽपि प्रतिज्ञाभङ्गभयादेव प्रतिज्ञां कर्तुं नोत्सहते, न च तस्यानावश्यककार्यकरणलालसा । ततश्च तस्य तादृगुपदेशदानं युक्तमिति । __हे शिष्य ! यद् भवता उक्तं यदुत → प्रतिज्ञां विना आवश्यककार्यकरणे आवश्यककार्यकरणजन्यं तु निर्जरात्मकं फलं भविष्यत्येव – इति । तन्न युक्तम् । यतः प्रतिज्ञां विना आवश्यककार्यकरणं न निर्जरात्मकं 8 फलं जनयितुमलम् । 8 ગુરુ : વાહ ! વસ્ત્ર પહેરશું તો એ જુવાળું થશે એવા ભયથી વસ્ત્ર જ છોડી દેવાની ચેષ્ટા તો તમારા જેવા છે કોઈ વિરલ પુરુષો જ કરે. હકીકત એ છે કે પ્રતિજ્ઞા કર્યા વિના તમે આવશ્યકકામ કરો તો પણ એ ફલદાયક છે बनतुं नथी. _ यशो. - अनङ्ग अङ्गविकलं प्रधानमिति हेतोः । प्रतिज्ञा खल्वङ्गं क्रिया च प्रधानमिति aamirmire # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત • ૧૫૦ PrernamaARRORRRRRRRRRRRRRRRRRRRRRRESTERESEASOURCE8580500RSSERIES

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286