________________
आपसल सामायारी જ આમાં બે રીતે લાભ છે. પ્રતિજ્ઞા ન કરીએ અને આવશ્યક કાર્ય ન થાય, અનાવશ્યક થઈ જાય તો ય પ્રતિજ્ઞા જ ન લીધેલી હોવાથી મૃષાવાદદોષ જે વધારાનો લાગે છે એ ન લાગે. અનાવશ્યક કાર્ય થવાથી એના કારણે ભલે છે. છે થોડું કર્મ બંધાય પણ આ બીજો મોટો દોષ તો ન લાગે.
SER
TERREGERMIRRORTERROTE8603300mATE
LEEEEEEEEEEEEEEEEEEEEEEE
यशो. - नूनमिदं यूकापरिधानभिया वसनपरिहारचेष्टितमायुष्मत इत्याह-न च-नैव चः अवधारणे तां प्रतिज्ञां विनाऽपि क्रिया आवश्यकी शुद्धा= फलाऽव्यभिचारिणी,
चन्द्र. - समादधाति सद्गुरुः-नूनमिदं प्रतिज्ञाऽकरणं यूकापरिधानभिया=यूकायुक्तं परिधानं वस्त्रं भविष्यतीति भयात् वसनपरिहारचेष्टितं वस्त्रपरित्यागक्रिया आयुष्मतः=मुग्धबुद्धेः तवेति । किं युकाभिया । वस्त्रं परित्यक्तुं युक्तं ? किं पतनभिया गमनक्रियापरित्यागो युक्तः? किं रोगभिया अन्नस्यैवाग्रहणं युक्तं ? यथा हि यूकाभिया वस्त्रपरित्यागो न क्रियते, किन्तु यूकोत्पत्तिः न स्यात् तथा प्रयत्यते । तदुत्पत्तौ च यूकायाः निष्काशनं क्रियते । एवं गमनक्रिया तु क्रियते एव । पतनं यथा न भवेत् तथा प्रयत्यते । कदाचित्पतनं भवेत्,
तर्हि तस्य चिकित्सा क्रियते । एवं प्रतिज्ञाभङ्गभिया आवश्यकीप्रयोगपरित्यागस्तु न युक्तः, किन्तु प्रतिज्ञायाः । का भङ्गो यथा न भवेत्, तथा प्रयत्यते । व अत्रेदं बोध्यम् । ये जीवाः प्रतिज्ञापालनं कर्तुकामाः, तत्र च यथाशक्ति प्रयत्नं कर्तुकामा अपि १ अभ्यासदशावशात् "अस्माभिः कदाचित्प्रतिज्ञाभङ्गो भविष्यति, यतः न वयमत्र प्रतिज्ञापालने प्रगुणाः स्मः"
इति बिभ्यति, तान्प्रत्ययमुपदेशः । है ये तु जीवा: चारित्रमोहोदयादिवशात् विहितकार्यकरणं सुन्दरं मन्वाना अपि तत्करणाय न उद्यता भवन्ति । तान्प्रति अयमुपदेशो न युक्तः । यत एते नियमात् प्रतिज्ञाभङ्गकारिण एव भविष्यन्ति । यत्र च अवश्यं प्रतिज्ञाभङ्गो भवेत्, तत्र प्रतिज्ञादानं, प्रतिज्ञाकरणायोपदेशो वा न युज्यते । यथा हि पादद्वययुक्तस्यैव बालस्य गमनक्रियायां भययुक्तस्य गमनक्रियार्थं प्रेरणं क्रियते । न तु एकपादरहितस्य गमनक्रियां कर्तुमसमर्थस्य अत एव गमनक्रियायां भययुक्तस्य गमनार्थं प्रेरणं युक्तम् इति अत्रापि एवमेव विभावनीयम् । ___अत्र प्रश्नं कुर्वाणः शिष्य आवश्यककार्यकरणे उद्यतोऽपि प्रतिज्ञाभङ्गभयादेव प्रतिज्ञां कर्तुं नोत्सहते, न च तस्यानावश्यककार्यकरणलालसा । ततश्च तस्य तादृगुपदेशदानं युक्तमिति । __हे शिष्य ! यद् भवता उक्तं यदुत → प्रतिज्ञां विना आवश्यककार्यकरणे आवश्यककार्यकरणजन्यं तु निर्जरात्मकं फलं भविष्यत्येव – इति । तन्न युक्तम् । यतः प्रतिज्ञां विना आवश्यककार्यकरणं न निर्जरात्मकं 8
फलं जनयितुमलम् । 8 ગુરુ : વાહ ! વસ્ત્ર પહેરશું તો એ જુવાળું થશે એવા ભયથી વસ્ત્ર જ છોડી દેવાની ચેષ્ટા તો તમારા જેવા છે કોઈ વિરલ પુરુષો જ કરે. હકીકત એ છે કે પ્રતિજ્ઞા કર્યા વિના તમે આવશ્યકકામ કરો તો પણ એ ફલદાયક છે बनतुं नथी. _ यशो. - अनङ्ग अङ्गविकलं प्रधानमिति हेतोः । प्रतिज्ञा खल्वङ्गं क्रिया च प्रधानमिति
aamirmire
# મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત • ૧૫૦ PrernamaARRORRRRRRRRRRRRRRRRRRRRRRESTERESEASOURCE8580500RSSERIES