Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 184
________________ m e निसlle सामाचारी गुरुणाऽननुज्ञातस्य अवग्रहप्रवेशे तत्प्रयोगे नातिव्याप्तिः । "उपयोगपूर्वकं" इति पदग्रहणात् गुरुणाऽनुज्ञातस्यापि अनुपयुक्तस्यावग्रहप्रवेशे तत्प्रयोगे नातिव्याप्तिः । "निषिद्धपाप्मनः" इति पदग्रहणात् गुरुणाऽनुज्ञातस्यापि उपयुक्तस्यापि अनिषिद्धपाप्मनः अवग्रहप्रवेशे तत्प्रयोगे नातिव्याप्तिः । “अवग्रहप्रवेशे" इति ग्रहणात्। गुरुणाऽनुज्ञातस्योपयुक्तस्य निषिद्धपाप्मनः अवग्रहाप्रवेशे तत्प्रयोगे नातिव्याप्तिः । “तत्प्रयोगः" इति पदग्रहणात् गुरुणानुज्ञातस्योपयुक्तस्य निषिद्धपाप्मनोऽपि अवग्रहप्रवेशमात्रे तत्प्रयोगाभावे नातिव्याप्तिः । तथा च यः मुनिः उपाश्रये प्रवेशकाले प्रथमं गुरोरनुज्ञां गृणाति । सर्वेषां पापकर्मणां निषेधं परित्यागं १ करोति । उपयोगपूर्वकं अवग्रहे प्रविशति । तत्र च "नैषेधिकी" इति पदमुच्चरति । तदा सा नैषेधिकीसामाचारी भवतीप्ति । આ પ્રમાણે લક્ષણ બનાવ્યું એટલે હવે (૧) રજા વિના પાપત્યાગી સાધુ ઉપાશ્રયમાં પ્રવેશ કરતી વખતે છે | નિશીહિ બોલે, (૨) ઉપયોગ વિના ગુરુની રજા સાથે પાપત્યાગી સાધુ ઉપાશ્રયમાં પ્રવેશ કરતી વખતે નિશીહિ છે બોલે, (૩) ઉપાશ્રયાદિમાં પ્રવેશ કરવાની ક્રિયા વિના એમને એમ નિશીહિ બોલે (૪) નિસાહિ શબ્દ બોલ્યા છે વિના જ બાકીની બધી શરતો જાળવે તો પણ એ નિસાહિ સામાચારી ન બને. એટલે કે આ બધામાં હવે છે સામાચારીનું લક્ષણ અતિવ્યાપ્ત ન બને. यशो. - कीदृशोऽयं शब्दः ? इति स्वरूपविशेषणमाह-अन्वर्थयोगेन शब्दार्थस्य घटमानतया उचितो यथास्थानप्राप्तः ॥४१॥ aasREERRRRIERRRRRRRRRRRRRRRRRRRIGEEEEEEEEE EEEEEEEEEE SESSESS55 EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE चन्द्र. - स्वरूपविशेषणमाह न तु "अन्वर्थयोगेन उचितः" इति विशेषणं लक्षणघटकं । किन्तु नैषेधिक्या: स्वरूपमात्रं दर्शयति तद्विशेषणं इति भावः । शब्दार्थस्य="निषेधेन निर्वृता इति नैषेधिकी" इत्येवं यः शब्दार्थः, तस्य । अत्र हि प्राक्कालीनपापकर्मणां निषेधः क्रियते इति युक्तोऽयं शब्दः अन्वर्थेनेति । यथास्थानप्राप्तः योग्यस्थाने प्राप्तः । यत्र यस्यान्वर्थो घटते, तत्र तस्य प्रयोगः योग्यस्थाने प्राप्तः कथ्यते । यथा नावा लोकान् नद्याः सकाशादुत्तारयन् पुरुषः नाविकः कथ्यते । स च प्रयोगः यथास्थानप्राप्तः । एवमत्रापि ज्ञेयम् ॥४१॥ આ “નિશીહિ શબ્દ કેવો છે ?” એ જણાવવા એનું સ્વરૂપદર્શક વિશેષણ બતાવે છે કે “નિસીહિ શબ્દમાં વ્યુત્પત્તિ-અર્થ= શબ્દનો અર્થ ઘટતો હોવાથી આ શબ્દ ચોક્કસ સ્થાને જ થઈ રહેલો છે. પાપોનો નિષેધ એ આ શબ્દનો અર્થ છે. અને ઉપાશ્રયાદિમાં પ્રવેશતી વખતે પાપોનો નિષેધ કરવાનો જ છે. એટલે તે વખતે છે નિસીહિપ્રયોગ એ યોગ્ય સ્થાને છે //૪૧ાા. यशो. - अथावग्रहप्रवेशे किमर्थं नैषेधिकी ? इत्यत्र हेतुमाह दढजत्तुवओगेणं गुरु देवोग्गहमहीपवेसंमि । इ8 इहराणिटुं तेण णिसेहो इह पहाणो ॥४२॥ चन्द्र. - अत्र नैषेधिकीप्रयोगे । → गुरुदेवावग्रहप्रवेशे दृढयत्नोपयोगेन इष्टं, इतरथाऽनिष्टं । तेन इह આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૦૫ છે STERESTEREOGRESSESSE888856000000000000000038888888888888888888888888888560008

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286