Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
TERRI
T INRITER निelle सामायारी ___ यशो. - एत्तो ति । इतो यतः प्रयत्नपरिभोगादेवावग्रहभूप्रवेश इष्टसाधनं, (ततः)। 1 चैत्यशिखरादिदर्शन एव, आदिशब्दात्कलशध्वजादिग्रहणं तथा समवसरणमहेन्द्रध्वजचामरतोरणादिपरिग्रहः, गजादेरपसरणं अवतरणम्, आदिशब्दादश्वसिबिकादिपरिग्रहः, श्राद्धानामपि योगरूढया श्रद्धाशालिनामपि श्रावकाणाम्, एतेनैतद्विधिविपर्ययकारिणोऽश्रद्धाकलङ्कितत्वमुपलक्षणात्प्रमादं चाह, 'चैत्यादौ प्रवेष्टुकामानां श्रूयते' इति ।
शेषः ।
___चन्द्र. - योगरुढ्या श्रद्धया युक्ताः श्राद्धा इति व्युत्यत्यर्थो योगः, सम्यग्दर्शनस्थूलहिंसाविरमणादियुक्ताश्च
श्रावका अपि श्राद्धपदेनोच्यन्ते, ततः तत्र रूढिः। योगेन युक्ता रूढिः इति योगरूढिः, तया । श्रद्धाशालिनामपि। 2 =श्राद्धपदस्य योगार्थोऽयं श्रावकाणां=श्राद्धपदस्य रूढ्यर्थोऽयं ।
एतेन="जनानां, मनुष्याणां, जैनानां" इत्यादि अनुक्त्वा "श्रावकाणां" इति यत् योगरूढिसमन्वितं पदं गृहीतं। तेन एतविधिविपर्ययकारिणो समवसरणादिदर्शने गजादेरुत्तरणादिरूपस्य विधेः भङ्गं कुर्वाणस्य
अश्रद्धाकलङ्कितत्वं श्रद्धावन्तो हि अवश्यं समवसरणादिदर्शने गजादेरपसरणं करोति, ततश्च ये तथा न से कुर्वन्ति, ते श्रद्धारहिता एवेति अर्थापत्त्या ज्ञापितं भवतीति भावः । उपलक्षणात् अत्र "श्राद्धा" इति पदं
"अप्रमतानों" इति पदस्यापि बोधकं । यतः श्रद्धावन्तोऽपि यदि प्रमादिनः स्युः, तर्हि न यथोचितं कार्यं कुर्युरिति । एवं च "श्राद्धानां" इति पदं उपलक्षणं स्वज्ञापकं स्वेतरज्ञापकं च भवति । ततश्च यथा श्राद्धपदग्रहणात् विधिविपर्ययकारिणः श्रद्धारहितत्वं ज्ञाप्यते, तथैव उपलक्षणाद् गृहीतेन अप्रमतपदेन विधिविपर्ययकारिणः प्रमादित्वमपि उपलक्षणादेव ज्ञापितं भवतीति ।
ननु चैत्यशिखरादिदर्शनन्तु दूरादपि भवति । यदि हि ग्रामान्तरादिषु गन्तुकामाः श्रावकाः चैत्यमार्गादेव गच्छेयुः, तर्हि गव्यूतादिमागं यावत् तैः पादाभ्यां चलनं कर्तव्यं सदैव स्यात् । न चैतद् युक्तं, एवं सति परमश्राद्धानामपि कदाचित्श्रद्धाभङ्गः स्यात् । को नाम ग्रामान्तरादिगमने प्रतिदिनं चैत्यशिखरदर्शनं यावत् रथादिकं परित्यज्य पादाभ्यां चलेत् ? इत्यत आह चैत्यादौ प्रवेष्टकामानां श्रूयते इति शेषः । तथा च एषः
गजादेरपसरणादिको विधिः चैत्यादौ प्रवेष्टकामानाश्रित्यैव बोध्यः । ग्रामान्तरादौ गन्तुकामानां तु नैष विधिः । છે ટીકાર્થ: ‘પ્રયત્નના પરિભોગઃસ્વીકાર દ્વારા જ અવગ્રહભૂમિમાં પ્રવેશ એ ઈષ્ટનું કર્મક્ષયનું સાધન બને 8 છે' એ અમે બતાવી ગયા. માટે જ દેરાસરનું શિખર, કલશ કે ધજા દેખાય અથવા સમવસરણ, મહેન્દધ્વજ, # ચામર કે તોરણ દેખાય એટલે શ્રદ્ધાવાળા શ્રાવકોએ પણ પોતાના હાથી, ઘોડા, શિબિકા વગેરેમાંથી ઉતરી 8 જવાનું છે કે જેથી આ પ્રયત્ન દ્વારા કર્મક્ષય થાય. દેવાદિની આશાતના ન થાય. છે (શિષ્ય શ્રાદ્ધ એટલે શ્રદ્ધાવાળા. હવે મિથ્યાત્વીજીવો પણ શ્રદ્ધાવાળા તો હોય છે. પણ તે બધા માટે આવા કે
२नी विपि नथी मावी.)
ગુરુ : અહીં શ્રાદ્ધશબ્દની વ્યુત્પત્તિ અર્થ લઈએ તો “શ્રદ્ધાવાનું” એમ અર્થ લેવો પડે. અને એનો એકલો 8 રૂઢિ અર્થ લો તો વ્રતધારી શ્રાવકો લેવાય. અહીં યોગરૂઢિ દ્વારા જ અમે અર્થ લેશું. એટલે “શ્રદ્ધાવાળા શ્રાવકો”
SHRISHTERTERESTHETERACT
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૮૧ RESSSSUTRALIARRIORRORRORRIORRECTORRESERECTORRESSSSSSSSSSSSSSSSSSSSSSURES

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286