SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ TERRI T INRITER निelle सामायारी ___ यशो. - एत्तो ति । इतो यतः प्रयत्नपरिभोगादेवावग्रहभूप्रवेश इष्टसाधनं, (ततः)। 1 चैत्यशिखरादिदर्शन एव, आदिशब्दात्कलशध्वजादिग्रहणं तथा समवसरणमहेन्द्रध्वजचामरतोरणादिपरिग्रहः, गजादेरपसरणं अवतरणम्, आदिशब्दादश्वसिबिकादिपरिग्रहः, श्राद्धानामपि योगरूढया श्रद्धाशालिनामपि श्रावकाणाम्, एतेनैतद्विधिविपर्ययकारिणोऽश्रद्धाकलङ्कितत्वमुपलक्षणात्प्रमादं चाह, 'चैत्यादौ प्रवेष्टुकामानां श्रूयते' इति । शेषः । ___चन्द्र. - योगरुढ्या श्रद्धया युक्ताः श्राद्धा इति व्युत्यत्यर्थो योगः, सम्यग्दर्शनस्थूलहिंसाविरमणादियुक्ताश्च श्रावका अपि श्राद्धपदेनोच्यन्ते, ततः तत्र रूढिः। योगेन युक्ता रूढिः इति योगरूढिः, तया । श्रद्धाशालिनामपि। 2 =श्राद्धपदस्य योगार्थोऽयं श्रावकाणां=श्राद्धपदस्य रूढ्यर्थोऽयं । एतेन="जनानां, मनुष्याणां, जैनानां" इत्यादि अनुक्त्वा "श्रावकाणां" इति यत् योगरूढिसमन्वितं पदं गृहीतं। तेन एतविधिविपर्ययकारिणो समवसरणादिदर्शने गजादेरुत्तरणादिरूपस्य विधेः भङ्गं कुर्वाणस्य अश्रद्धाकलङ्कितत्वं श्रद्धावन्तो हि अवश्यं समवसरणादिदर्शने गजादेरपसरणं करोति, ततश्च ये तथा न से कुर्वन्ति, ते श्रद्धारहिता एवेति अर्थापत्त्या ज्ञापितं भवतीति भावः । उपलक्षणात् अत्र "श्राद्धा" इति पदं "अप्रमतानों" इति पदस्यापि बोधकं । यतः श्रद्धावन्तोऽपि यदि प्रमादिनः स्युः, तर्हि न यथोचितं कार्यं कुर्युरिति । एवं च "श्राद्धानां" इति पदं उपलक्षणं स्वज्ञापकं स्वेतरज्ञापकं च भवति । ततश्च यथा श्राद्धपदग्रहणात् विधिविपर्ययकारिणः श्रद्धारहितत्वं ज्ञाप्यते, तथैव उपलक्षणाद् गृहीतेन अप्रमतपदेन विधिविपर्ययकारिणः प्रमादित्वमपि उपलक्षणादेव ज्ञापितं भवतीति । ननु चैत्यशिखरादिदर्शनन्तु दूरादपि भवति । यदि हि ग्रामान्तरादिषु गन्तुकामाः श्रावकाः चैत्यमार्गादेव गच्छेयुः, तर्हि गव्यूतादिमागं यावत् तैः पादाभ्यां चलनं कर्तव्यं सदैव स्यात् । न चैतद् युक्तं, एवं सति परमश्राद्धानामपि कदाचित्श्रद्धाभङ्गः स्यात् । को नाम ग्रामान्तरादिगमने प्रतिदिनं चैत्यशिखरदर्शनं यावत् रथादिकं परित्यज्य पादाभ्यां चलेत् ? इत्यत आह चैत्यादौ प्रवेष्टकामानां श्रूयते इति शेषः । तथा च एषः गजादेरपसरणादिको विधिः चैत्यादौ प्रवेष्टकामानाश्रित्यैव बोध्यः । ग्रामान्तरादौ गन्तुकामानां तु नैष विधिः । છે ટીકાર્થ: ‘પ્રયત્નના પરિભોગઃસ્વીકાર દ્વારા જ અવગ્રહભૂમિમાં પ્રવેશ એ ઈષ્ટનું કર્મક્ષયનું સાધન બને 8 છે' એ અમે બતાવી ગયા. માટે જ દેરાસરનું શિખર, કલશ કે ધજા દેખાય અથવા સમવસરણ, મહેન્દધ્વજ, # ચામર કે તોરણ દેખાય એટલે શ્રદ્ધાવાળા શ્રાવકોએ પણ પોતાના હાથી, ઘોડા, શિબિકા વગેરેમાંથી ઉતરી 8 જવાનું છે કે જેથી આ પ્રયત્ન દ્વારા કર્મક્ષય થાય. દેવાદિની આશાતના ન થાય. છે (શિષ્ય શ્રાદ્ધ એટલે શ્રદ્ધાવાળા. હવે મિથ્યાત્વીજીવો પણ શ્રદ્ધાવાળા તો હોય છે. પણ તે બધા માટે આવા કે २नी विपि नथी मावी.) ગુરુ : અહીં શ્રાદ્ધશબ્દની વ્યુત્પત્તિ અર્થ લઈએ તો “શ્રદ્ધાવાનું” એમ અર્થ લેવો પડે. અને એનો એકલો 8 રૂઢિ અર્થ લો તો વ્રતધારી શ્રાવકો લેવાય. અહીં યોગરૂઢિ દ્વારા જ અમે અર્થ લેશું. એટલે “શ્રદ્ધાવાળા શ્રાવકો” SHRISHTERTERESTHETERACT મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૮૧ RESSSSUTRALIARRIORRORRORRIORRECTORRESERECTORRESSSSSSSSSSSSSSSSSSSSSSURES
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy