________________
IIIIIIIIIIIIIIIIIII
निelle सामायारी निष्फलैव । तां विनापि उपयोगपूर्वकं दृढयत्नकरणात् प्रतिपादितानि सर्वाणि फलानि भविष्यन्त्येवेति शब्दोच्चारात्मिका नैषेधिकी न कर्तव्येति अभिप्रायेणाह नन्विदं भावनषेधिक्याः इत्यादि ।। शब्दरूपप्रतिज्ञायाः किमायातं= किं प्रयोजनं ? किमर्थं करणीया सा? इति । र समाधानमाह → प्रतिज्ञाभङ्गे भीरुकभावात् अत:='नैषेधिकी' शब्दात् दृढो यत्नो भवति । तत्पूर्विका
च क्रिया तद्भाववृद्धिकरी (सती) फलदा भवति - इति गाथार्थः । 8 શિષ્ય : આ તમે જે ફળ બતાવ્યું એ તો દઢયત્નથી જ મળી જાય છે. એના માટે નિસીહિ શબ્દ બોલવાનું છે Rશું પ્રયોજન ? દઢ યત્ન કેળવીએ, ઉપયોગને સાધીએ એટલે એના દ્વારા જ નિર્જરા થઈ જાય. શબ્દ બોલવાની # કોઈ જરૂર નથી.
ગુરુઃ ગાથાર્થ પ્રતિજ્ઞાભંગમાં ગભરાટનો પરિણામ રહેવાથી નિસીહિપ્રયોગથી દઢ યત્ન પ્રાપ્ત થાય. અને છે છે દઢયત્નપૂર્વકની ક્રિયા ફલદાયી બને. તે ભાવની વૃદ્ધિ કરનારી બને.
यशो. - होइ त्ति । भवति प्रतिज्ञाभगे भीस्कभावात्=भयशीलस्वाभाव्यात्। अतो नैषेधिकी' शब्दात् दृढः=अतिशयशाली यत्नः उद्यमः । 'नषेधिकी' इति प्रयोगो हि प्रतिज्ञा, तस्यां च सत्यां नियमादुल्लसति-'एतद्भङ्गोऽनिष्टसाधनं' इति भीस्ताऽध्यवसायः ।
VEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
चन्द्र. - समादधाति । भवति प्रतिज्ञाभ) इत्यादि । इदमत्र हृदयं । यदि हि कस्यापि कार्यस्य प्रतिज्ञा न क्रियते यथा “रात्रिभोजनत्यागं करिष्यामीति मम प्रतिज्ञा", तदा यद्यपि तस्य रात्रिभोजनत्यागपरिणामो २ भवेदपि । तथापि तथाविधनिमित्तवशात् यदा रात्रिभोजनकरणावसर उपतिष्ठति । तदा स चिन्तयत्येव यदुत "मया रात्रिभोजनत्यागस्येच्छैव कृता, प्रतिज्ञा तु न गृहीता । ततश्चाधुना रात्रिभोजनकरणेऽपि प्रतिज्ञाभङ्गो मम नैव
भवेत्" इति । ततश्च स रात्रिभोजनं करोत्येव । यदि च प्रतिज्ञा भवेत्, तदा तादृशावसरेऽपि "यद्यहं रात्रि भोजनं से कुर्याम्, तर्हि प्रतिज्ञाभङ्गो भवेत्, तस्मात् न मया केनापि कारणेन रात्रिभोजनं कर्तव्यम् । प्रतिज्ञाभङ्गस्तु महानर्थकारीति सर्वथा परिहरणीयोऽसौ" इति । एवं च पापत्यागादौ यो दृढयत्न इष्यते, स प्रतिज्ञाकरणादेव। समुल्लसति। प्रतिज्ञाऽभावे तु स मन्द एव प्रायो भवति । ततश्च दृढयत्नार्थं प्रतिज्ञा समादरणीया । नषेधिकीशब्दप्रयोगश्च प्रतिज्ञैवेति सोऽपि अवश्यं समादरणीयः । एषः परमार्थः ।। 8 ટીકાર્થ: ‘નિસીહિ' એ પ્રતિજ્ઞા છે કે “હું અવગ્રહમાં લેશ પણ આશાતનાદિ ન થવા દેવા માટે દઢ પ્રયત્ન છે રાખીશ.” હવે પ્રતિજ્ઞા લઈએ એટલે સ્વાભાવિક એક ભય ઉત્પન્ન થાય કે જો પ્રતિજ્ઞા નહિ પાળું તો { પ્રતિજ્ઞાભંગનું મોટું પાપ લાગશે. અને એટલે પ્રતિજ્ઞાભંગ ન થાય એ માટે સાહજિક રીતે દઢ પ્રયત્ન કેળવાય.
નિસીહિ શબ્દ એ પ્રતિજ્ઞા છે અને તે પ્રતિજ્ઞા હોતે છતેં અવશ્ય એવો ભાવ ઉછળે કે “આનો ભંગ અનિષ્ટનું साधन छे."
1 यशो. - स च प्रतिकूलप्रवृत्तिप्रतिपन्थी सन्ननुकूलप्रवृत्तावत्यन्तमुत्साहमाधत्ते ।। ततश्चोपपत्तिमांस्ततो द्दढो यत्नः । 'तत्पूर्विका'=द्दढयत्नपूर्विका च क्रिया येन
क्षायोपशमिकभावेन सा क्रिया क्रियते तद्भावस्य वृद्धिकरी भवति । एवं चोक्तप्रतिज्ञायाः ReawwwwccERRRRRRRRRRRRRRRRRRRRRRRRODanwarwwwwwwwwwwwwwwwwwwwwwwwwants આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત • ૧૮૬ છે CeRSETTERTISTEREOSAREERSITERATUREmmerc0000000000000000000RRIERRE