________________
AM
आपसह साभायारी | क्रियते तद्वस्तु उद्देश्यं भवति । यस्य नूतनधर्मस्य विधानं क्रियते, स नूतनधर्मो विधेयो गण्यते । यथा रामः१ उदारोऽभवत्' इत्यत्र रामात्मकं प्रसिद्ध वस्तु आश्रित्य उदारत्वात्मकस्य नूतनधर्मस्य विधानं क्रियते । ततश्च । रामपदं उद्देश्यवाचकं, उदारपदं च विधेयवाचकं भवति । उद्देश्यपदस्य लिङ्गं च कदाचित् उद्देश्यानुसारेण भवति । कदाचिच्च विधेयानुसारेण भवति । एतच्च सर्वं यत्र उद्देश्यपदं विशेषणात्मकं, तत्र विज्ञेयम् । अत्र प्रतिज्ञा' पदं विधेयवाचकं । तस्य च स्त्रीलिङ्गनिर्देशः । ततश्चात्र विधेयलिङ्गमाश्रित्य प्रयोगवाचकस्यापि पदस्य। 'सा' इति स्त्रीत्वनिर्देशः कृतः इति । प्रतिज्ञेति तथा च तत्प्रयोगः न केवलं शब्दमानं, किन्तु । अवश्यकरणीयस्यैव करणप्रतिज्ञा । शेषं सुगमम् ।
टीर्थ : ॥थामा ५३५२ तो 'सा' ने पहले 'स' aub dो, भ3 "मावश्यही प्रयोग" ने सूयवा છે માટે એ શબ્દ વાપરવાનો છે. આવશ્યકી પ્રયોગ... એ પુલ્લિગ હોવાથી તેને દર્શાવનાર સર્વનામ પણ પુલ્લિગ
જ વપરાય. છતાં અહીં સ ને બદલે મા લખેલ છે. તે એટલા માટે કે પ્રતિજ્ઞા=વિધેય સ્ત્રીલિંગ છે. એટલે એના જ આ લિંગને મુખ્ય રાખીને સ ને બદલે મા લખેલ છે. છે મૂળ વાત એ છે કે આ શબ્દપ્રયોગ એ “હું આ કામ અવશ્ય કરીશ” એવી પ્રતિજ્ઞા=કથન રૂપ છે. હવે કે 8 જો એ કામ કરવાને બદલે બિનજરૂરી કામ કરે તો આ પ્રતિજ્ઞાનો ભંગ સ્પષ્ટ જ છે. અને પ્રતિજ્ઞાભંગમાં પ્રગટ છે જે રીતે મૃષાવાદ લાગે છે. માટે આવસહિપ્રયોગ કર્યા બાદ આવશ્યક કાર્યો જ કરવા, અનાવશ્યક કાર્યો ન જ છે
२वा.
EEEEEEEEEEEEEEEEEEEEEEEEEEE
यशो. - नन्वेवं प्रतिज्ञातिक्रमस्य दुरन्ताहितावहत्वात्तां विनैवावश्यकं कर्म क्रियतां, तत्करणे हि तन्निदाना निर्जराऽभ्युदयेत्, अकरणे तु न मृषावाददोषाधिक्यम् इति चेत् ? र चन्द्र. - आवश्यकीपदप्रयोगकरणानन्तरमनावश्यककार्यकरणे प्रतिज्ञाभङ्गो भवतीति श्रुत्वा भीतः।
कश्चित् शिष्यः शङ्कते ननु इत्यादिना । एवं यद्येवमुक्त रीत्या प्रतिज्ञाभङ्गो भवति, तर्हि । १ प्रतिज्ञातिक्रमस्य प्रतिज्ञाभङ्गस्य दुरन्ताहितावहत्वात् दुःखेन अन्तो यस्य तत् दुरन्तं, तादृशं यदहितं । तज्जनकत्वात् तां विनैव आवश्यकीपदप्रयोगात्मिकां प्रतिज्ञां विनैव । शिष्य एव प्रतिज्ञाया अकरणपूर्वकं एवावश्यककार्यकरणे लाभं दर्शयति तत्करणे हि आवश्यककार्यकरणे हि तन्निदाना तज्जन्या । अकरणे तु आवश्यककार्यस्याकरणे तु न मृषावाददोषाधिक्यं केवलं निर्जराऽभावः स्यात्, किन्तु प्रतिज्ञायाः अकृतत्वात्, तद्भङ्गजन्यो यः मृषावाददोषः, स न स्यात् । निर्जराऽभावो हि एकः दोषः, मृषावाददोषोऽपि यदि में भवेत्, ततः तादृशदोषेण दोषाणामाधिक्यं भवेत् । तच्य प्रतिज्ञाऽकरणे न स्यादिति भावः ।
"अहं आवश्यकमेव कार्यं करिष्यामि, किन्तु तत्करणप्रतिज्ञां न करिष्यामि । यतः भवभीरुरहमस्मि । प्रतिज्ञाभङ्गे दुर्गत्यादीनि अहितानि नाहं सोढुं शक्नोमीति । मा भवतु प्रतिज्ञाकरणजन्यो लाभः, किन्तु । प्रतिज्ञाभङ्गजन्यमहितं तु कथमपि न स्वीकरोमि" इति भवभीरोरगीतार्थशिष्यस्याभिप्रायः । છે શિષ્ય : પ્રતિજ્ઞાનું ઉલ્લંઘન તો “જેનો મહામુશ્કેલીએ અન્ત આવે એવા અહિતોને ઉત્પન્ન કરનાર છે. હવે જો આમાં પ્રતિજ્ઞાભંગની શક્યતા રહેતી હોય તો પછી પ્રતિજ્ઞા કર્યા વિના જ અમે આવશ્યક કામ કરશું.
GR300030303188038ERRRRRRRRRRRR000
# મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૫૬