Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 165
________________ AM आपसह साभायारी | क्रियते तद्वस्तु उद्देश्यं भवति । यस्य नूतनधर्मस्य विधानं क्रियते, स नूतनधर्मो विधेयो गण्यते । यथा रामः१ उदारोऽभवत्' इत्यत्र रामात्मकं प्रसिद्ध वस्तु आश्रित्य उदारत्वात्मकस्य नूतनधर्मस्य विधानं क्रियते । ततश्च । रामपदं उद्देश्यवाचकं, उदारपदं च विधेयवाचकं भवति । उद्देश्यपदस्य लिङ्गं च कदाचित् उद्देश्यानुसारेण भवति । कदाचिच्च विधेयानुसारेण भवति । एतच्च सर्वं यत्र उद्देश्यपदं विशेषणात्मकं, तत्र विज्ञेयम् । अत्र प्रतिज्ञा' पदं विधेयवाचकं । तस्य च स्त्रीलिङ्गनिर्देशः । ततश्चात्र विधेयलिङ्गमाश्रित्य प्रयोगवाचकस्यापि पदस्य। 'सा' इति स्त्रीत्वनिर्देशः कृतः इति । प्रतिज्ञेति तथा च तत्प्रयोगः न केवलं शब्दमानं, किन्तु । अवश्यकरणीयस्यैव करणप्रतिज्ञा । शेषं सुगमम् । टीर्थ : ॥थामा ५३५२ तो 'सा' ने पहले 'स' aub dो, भ3 "मावश्यही प्रयोग" ने सूयवा છે માટે એ શબ્દ વાપરવાનો છે. આવશ્યકી પ્રયોગ... એ પુલ્લિગ હોવાથી તેને દર્શાવનાર સર્વનામ પણ પુલ્લિગ જ વપરાય. છતાં અહીં સ ને બદલે મા લખેલ છે. તે એટલા માટે કે પ્રતિજ્ઞા=વિધેય સ્ત્રીલિંગ છે. એટલે એના જ આ લિંગને મુખ્ય રાખીને સ ને બદલે મા લખેલ છે. છે મૂળ વાત એ છે કે આ શબ્દપ્રયોગ એ “હું આ કામ અવશ્ય કરીશ” એવી પ્રતિજ્ઞા=કથન રૂપ છે. હવે કે 8 જો એ કામ કરવાને બદલે બિનજરૂરી કામ કરે તો આ પ્રતિજ્ઞાનો ભંગ સ્પષ્ટ જ છે. અને પ્રતિજ્ઞાભંગમાં પ્રગટ છે જે રીતે મૃષાવાદ લાગે છે. માટે આવસહિપ્રયોગ કર્યા બાદ આવશ્યક કાર્યો જ કરવા, અનાવશ્યક કાર્યો ન જ છે २वा. EEEEEEEEEEEEEEEEEEEEEEEEEEE यशो. - नन्वेवं प्रतिज्ञातिक्रमस्य दुरन्ताहितावहत्वात्तां विनैवावश्यकं कर्म क्रियतां, तत्करणे हि तन्निदाना निर्जराऽभ्युदयेत्, अकरणे तु न मृषावाददोषाधिक्यम् इति चेत् ? र चन्द्र. - आवश्यकीपदप्रयोगकरणानन्तरमनावश्यककार्यकरणे प्रतिज्ञाभङ्गो भवतीति श्रुत्वा भीतः। कश्चित् शिष्यः शङ्कते ननु इत्यादिना । एवं यद्येवमुक्त रीत्या प्रतिज्ञाभङ्गो भवति, तर्हि । १ प्रतिज्ञातिक्रमस्य प्रतिज्ञाभङ्गस्य दुरन्ताहितावहत्वात् दुःखेन अन्तो यस्य तत् दुरन्तं, तादृशं यदहितं । तज्जनकत्वात् तां विनैव आवश्यकीपदप्रयोगात्मिकां प्रतिज्ञां विनैव । शिष्य एव प्रतिज्ञाया अकरणपूर्वकं एवावश्यककार्यकरणे लाभं दर्शयति तत्करणे हि आवश्यककार्यकरणे हि तन्निदाना तज्जन्या । अकरणे तु आवश्यककार्यस्याकरणे तु न मृषावाददोषाधिक्यं केवलं निर्जराऽभावः स्यात्, किन्तु प्रतिज्ञायाः अकृतत्वात्, तद्भङ्गजन्यो यः मृषावाददोषः, स न स्यात् । निर्जराऽभावो हि एकः दोषः, मृषावाददोषोऽपि यदि में भवेत्, ततः तादृशदोषेण दोषाणामाधिक्यं भवेत् । तच्य प्रतिज्ञाऽकरणे न स्यादिति भावः । "अहं आवश्यकमेव कार्यं करिष्यामि, किन्तु तत्करणप्रतिज्ञां न करिष्यामि । यतः भवभीरुरहमस्मि । प्रतिज्ञाभङ्गे दुर्गत्यादीनि अहितानि नाहं सोढुं शक्नोमीति । मा भवतु प्रतिज्ञाकरणजन्यो लाभः, किन्तु । प्रतिज्ञाभङ्गजन्यमहितं तु कथमपि न स्वीकरोमि" इति भवभीरोरगीतार्थशिष्यस्याभिप्रायः । છે શિષ્ય : પ્રતિજ્ઞાનું ઉલ્લંઘન તો “જેનો મહામુશ્કેલીએ અન્ત આવે એવા અહિતોને ઉત્પન્ન કરનાર છે. હવે જો આમાં પ્રતિજ્ઞાભંગની શક્યતા રહેતી હોય તો પછી પ્રતિજ્ઞા કર્યા વિના જ અમે આવશ્યક કામ કરશું. GR300030303188038ERRRRRRRRRRRR000 # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૫૬

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286