________________
E
x
am आप सामायारी यशो. - न चेदं स्वमनीषिकामात्रविजृम्मितमित्याह-इदं प्रागुक्तं वयमेत्तं णिव्विसयं'। से इत्यादिना स्वतन्त्रेण स्वागमेन सिद्धं प्रतिष्ठितम् । तच्चेदं तन्त्रं हारिभद्रोपज्ञम्-(पंचाशक १३२/२०-२१)
वयमेत्तं णिव्विसयं दोसा य मुस त्ति एव विण्णेयं । कुसलेहिं वयणाओ वइरेगेणं जओ भणियं॥
आवस्सियाओ आवस्सएहिं सव्वेहि जुत्तजोगिस्स । एयस्स एस उचिसो इयरस्स ण चे व णत्थि त्ति ॥
चन्द्र. - न चेदंगुर्वनुज्ञादिरहितः तत्प्रयोगः निष्फल इति यदुक्तं, तत् स्वमनीषिकामात्रविजृम्भितं=8 से स्वमतिमात्रविकल्पितम् । हारिभद्रोपज्ञम् हरिभद्रसूरिविरचितम् । ___पंचाशकगाथाद्वयभावार्थस्त्वयम् → गुर्वनुज्ञादिरहितं आवश्यकीतिशब्दमानं निरर्थकमेव । न केवलं निरर्थकं किन्तु मृषावादादयो दोषा अपि अत्र भवन्ति । एतच्च सर्वं कुशलैः जिनवचनाद् विज्ञेयम् । यतः २ व्यतिरेकेण भणितमिदं । किं भणितम् ? इत्येवाह । प्रतिक्रमणादिभिः सर्वैः आवश्यकैः युक्तयोगिनः आवश्यकी। से युक्ता । एतस्य मुनेः एषः आवश्यकीपदप्रयोगः उचितः । इतरस्य तु आवश्यकैः रहितस्य स प्रयोगो नोचितः।। यतः तत्र आवश्यकीपदस्य अर्थः न घटते इति ।
આ વાત માત્ર અમારી બુદ્ધિની કલ્પના નથી. પણ પૂર્વપુરુષોને પણ આ વાત માન્ય છે. એ હરિભદ્રસૂરિ છે 8 વડે બનાવાયેલ ગ્રંથના વચનો આ પ્રમાણે છે. र → यसिमित्याहन पालन विनानी मात्र "मावस्स" ०६प्रयोग में निरर्थ, नमो छ. उष्टुं अमा એ મૃષાવાદ દોષ લાગે છે. આ વાત કુશલપુરુષોએ શાસ્ત્રવચન વડે જાણવા યોગ્ય છે, કેમકે વ્યતિરેકથી=Gધી રીતે છે આ વાત કરેલી છે. (શું કહ્યું છે? એ કહે છે કે) ઈર્યાસમિતિપાલનાદિ આવશ્યક યોગો વડે યુક્ત એવા સાધુને છે
જ આવશ્યકદિપદનો વ્યુત્પત્તિ અર્થ ઉચિત છે. ઈર્યાસમિત્યાદિ વિનાનાને આવસ્યહિનો અન્વર્થ ઉચિત નથી. છે કેમકે ત્યાં એ વ્યુત્પત્તિ અર્થ=અવશ્ય-કર્તવ્યાદિ હાજર જ નથી. -
यशो. - अत्र हि स प्रयोगो निरर्थकमनर्थकारि च वाड्मात्रमित्युक्तम्, ततश्चायं न दव्यावश्यकी, भावावश्यक्यां संभवन्त्यामेव तद्धेतुत्वेन तस्यास्तथात्वौचित्यात्, र चन्द्र. - ननु मा भवतु स प्रयोगः आवश्यकी। किन्तु तात्विकावश्यकीकारणं तु स प्रयोगो भविष्यतीति
स प्रयोगो द्रव्यावश्यकी वक्तुमुचितेत्यतः तदपि खण्डयति अत्र हि-प्रकृतगाथाद्वये स प्रयोगोई निरर्थकम्=निष्फलं अनर्थकारिच विपरीतफलजनकं च वाड्मात्रम् वचनमात्रमेव । नान्यत्किञ्चित् । अत्र वाड्मात्रमिति नपुंसकलिङ्गयुक्तं पदं । ततश्च तदनुसारेण 'निरर्थकम्' इति, 'अनर्थकारि' इति च पदं नपुंसकलिङ्गयुक्तं भणितम् । अन्यथा तु ‘स प्रयोगः' इति पुल्लिङ्गवचनात् 'निरर्थकः' इति 'अनर्थकारी' इत्येव
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwयायकार આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૬૧ છે. Bee HEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE E
EEEEEEEEEEE